________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना- तान रूप्यकान् गृहीत्वा चतुष्पथे गतस्तत्रैको वैदेशिको निजैकमेषविक्रयार्थमागतस्तेन दृष्टः, धनेन
तं ऽव्यं दत्वा स मेषो गृहीतः, श्तो राजपुत्रो निजैकमेषयुतस्तत्र मार्गे क्रीमार्थ समायातः, अय
तौ छावपि मेषो जातिस्वनावतः परस्परं योधुं लमो. तदा राजकुमारधन्नाभ्यां विनोदेन परस्परं प. २५७
णः कृतो यद्यस्य मेषो हारयेत्स सहस्रदीनारं दद्यात. लोकवृंदमपि तत्र परितः समूहीकृतं. तो दैवयोगादाजकुमारस्य मेषो हारयित्वा प्रणष्टस्तदा राजकुमारेण निजपणस्थिरीनृतेन धन्नाय दीनारस. हस्रं समर्पितं. धन्नोऽपि हृष्टः सन् गृहमागत्य पितुरग्रे तद्दीनारसहस्रं मुक्तवान्. तदा श्रेष्टिना तांस्त्री. नपि पुत्रानाहूय प्रोक्तं धनस्य जाग्योदयं पश्यत ? तैरुक्तमेकवारेण किं ? पुनरपि परीक्षां कुरु ? त. त् श्रुत्वा पित्रा तेन्यश्चतुर्योधप पृथक् पृथक् षष्टिषष्टिस्वर्णकाः समर्पिताः, अथ ते त्रयोऽपि ब्रातरः पूर्ववन्मूलरहिता एव गृहे समागताः, धन्नस्तु तघ्नं गृहीत्वा चतुष्पथे समायातः॥ शस्तस्मिन्नगरे कोऽपि महाधनान्यः कृपणः श्रेष्टी वसति, सोऽतिकृपणत्वात्कपर्दिकामात्रमपि कस्मै न ददाति. ता. ढबंधनव्याकुलीतेव कुपिता लक्ष्मीः सर्वदा तस्य नोजनायापि शुधमन्नं न प्रयबति. एवं तेन ब. हुनि रत्नानि संचयीकृत्य मंचकचतुःपादमध्ये प्रजन्नतया रक्षितान्यनवन, तस्य मंचकोपरि च नित्यं ।
For Private and Personal Use Only