________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वृत्ति
दाना | परं निर्धना सा तद्दानाऽसमर्था रोदितुं लमा, तदा दयापराजिः प्रातिवेश्मिकचतुः स्त्रीभिस्तस्यै दुग्धतं घृतखंमादिसामग्री दत्ता, ततस्तयापि दौरेयी निष्पादिता परिवेषिता च पुत्राय. इतः कश्चि मासोपवासी साधुस्तत्राहारार्थे समागतस्तं दृष्ट्वा हृष्टेन तेन पुत्रेण स्थालीगता सर्वापि दैरेयी २५६ | साधवे प्रतिलाभता. साधुगमनानंतरं मात्रा पुत्रस्थाली रिक्तां दृष्ट्वा तस्यान्य दौरेयी परिवेषिता, चिंतितं च मम पुत्रो बहुधातुरोऽस्ति यथ मातृस्नेह दृष्टिपतनात्स वालोऽजीत्वेन रात्रौ मृत्वा तस्यैव नगरे धनाढ्यैकस्य श्रेष्टनो गृहे धन्नानिधः पुत्रः समजवत. यौवनं प्राप्य तेन द्वासप्ततिकला अन्यस्ताः पितरौ तस्य बहुमानं रक्षतस्ततस्तस्य त्रयो व्रातरो मत्सरं धारयंति, श्रेष्टिना तं वृत्तांतं विज्ञाय तेन्यः पुत्रेभ्यः प्रोक्तं यूयं कथं खेदं धारयथ ? तैः प्रोक्तं वयं वृद्धास्तथाप्यस्मान् विहाय यु
धन्नायैव कथमत्यादरपरौ स्थः ? पित्रोक्तं कुमारोऽयं जाग्यवानस्ति, तस्य जन्मतोऽस्मद्गृहे धनधान्यादिवृद्धिर्जातास्ति तत् श्रुत्वा तैरुक्तं तर्हि यूयमस्माकमपि परीक्षां कुरुत ? तदा श्रेष्टना तत्प्रतिपद्य तेन्यः पृथक्पृथक् विंशतिविंशतिरूप्यका दत्ताः प्रोक्तं चैन्यो रूपकेन्यो व्यापारं कृत्वा लामधिगच्छत ? तैर्व्यापारं कुर्वद्भिर्मूलमपि निर्गमितं, निव्याश्च संतो गृहे समागताः, धन्नोऽपि
For Private and Personal Use Only