________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना- पटत्वेन चाचाम्लं कृतवान्. एवं तपोयुतं नवमासं यावचास्त्रिं पालयतस्तस्य शरीरमतीव दुर्बलं जातं. वृत्ति अथैकदा श्रीवीरो राजगृहे समवसृतस्तदा श्रेणिकनृपेण प्रभुं वंदित्वा पृष्टं हे स्वामिन् गौतमादिच.
तुर्दशसहस्रयतीनां मध्ये को दुष्करकारकोऽस्ति ? प्रतुणोक्तं हे राजनेवंविधो धनो नामाणगारोऽस्ति. तत् श्रुत्वा हृष्टः श्रेणिकः प्रचं वंदित्वा धन्नाणगारसमीपे समागतस्तत्र तं ध्यानारूढमालोक्य प्रदक्षिणापूर्वकं नत्वा तेन कथितं हे मुने त्वं धन्योऽसि तव जीवितं चापि सफलमेवास्ति, यतः श्रीवीरपणा स्वमुखेन तव प्रशंसा कृतास्तीति तं स्तुत्वा श्रेणिको निजगृहे समायातः, अयैकदा धन्नोऽणगारो रात्रौ चिंतयति यदधुना मम विहारकरणे शक्ति स्ति, प्रभातेऽतः प्रहमापृच्छ्याहम नशनं विधास्ये. अथ प्रनाते प्रभुमापृच्छ्य धन्नोऽणगारः सर्वमुनीन् दामयित्वा विपुलगिरिवरे गत्वा पादपोपगमनानशनं विधाय मासिक्या संलेखनया कालं कृत्वा सर्वार्थसिद्धिविमाने गतः, ततश्युः त्वा च महाविदेहक्षेत्रे स मोदं गमिष्यति. ॥ इति श्रीतपःकुलके प्रथमधन्नाणगारकथा. ॥ अथ द्वितीयशालिभदन्नगिनीपतिधन्नाणगारस्य कथा कथ्यते-प्रतिष्टितपुरपत्तने काचिदेका वृछा सपुत्रा वसति, सा नित्यं वत्सान गृहीत्वा वने चारयति, एकदा तस्य पुत्रेण मातुः पार्श्वे दैरेयी याचिता,
For Private and Personal Use Only