________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना- राधं यूयं ममोपरि कृपां विधाय दमन ? थथ राजा तापसकुमारनामतो विस्मितस्तस्य शुद्ध्यर्य पूर्व | तपोवनप्रेषितवेश्यां तत्र प्रेषयामास. सापि तत्र गत्वा तमुपलक्ष्य हृष्टा पुतं पश्चादागय राजानं व
पियामास हे स्वामिन स एव तवानुजो वर्तते. तत् श्रुत्वातीवानंदितो नृपः स्वयं तस्य सन्मुखं ग त्वा परिणीतनार्यासहितं तं हस्तिस्कंधे समारोप्य बहुमहोत्सवपूर्वकं निजगृहे समानयत . अय क मेण स वल्कलचीर्यपि सर्वसंसारस्थितिनिपुणो जातः, राज्ञा चान्या अपि बह्वयः कन्यास्तस्य परि णायितास्तानिः सह सोऽनेक विषयसुखानि जुनक्ति. अथ सोमचंर्षिवल्कलचीर्यन्वेषणकृते सकलेऽपि वने पर्यटनमकरोत् , किंतु कुत्रापि तमलब्ध्या खिन्नो निवृत्त्य पश्चानिजाश्रमे समागत्य पुत्र विरहदुःखितोऽनेकविधान विलापान कुर्वन्नंधीवस्व. कतिचिदिवसानंतरं प्रसन्नचंद्रराझा निजप्रधानमुखेन स्वपित्रे संदेशः प्रेषितो यहल्कलचीरी मम समापे कुशलेन वर्त्ततेऽतस्तषिया चिंता न कर्त व्या. तत् श्रुत्वा सोमचंद्रर्षेः किंचिद्ःखं स्वल्पोनृतं. अथ दादशवर्षानंतरमेकदा रात्री जागृतो व स्कलची मनसि चिंतयामास यहिंगस्ति मां कृतघ्नंप्रति, यद्येन पित्राहं बाल्ये एव मृतमातृकोऽने. | ककष्टसहनेनापि पोषयित्वा वर्डितस्तस्य मे वृधपितुः सेवावसरेऽहं तं वनमध्ये एव त्यक्त्वाऽत्र विष
For Private and Personal Use Only