SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वृत्ति ३१ दाना | सुखनिमनीय स्थितोऽस्मि, यतः प्रजाते एव प्रातरमापृच्छ्याहं तपोवने गत्वा पितृपादपरिचर्या - परो भविष्यामीति विचिंत्य प्रज्ञाते तेन उपाय प्रोक्तं हे प्रातः संप्रति मम पितुश्चरणेदाणा निलाषो वर्त्तते तत् श्रुत्वा प्रसन्नचंडेणाप्युक्तं हे प्रातर्ममापि स एवानिलापोऽस्ति यथ तौ दावपि प्रातरौ निजसैन्य ततश्चलितौ तपोवननिकटे समागत्य तौ पादचारिणौ तपोवनमध्ये प्रविष्टौ तदा वल्कलचीपूर्वतपोवन विविधप्रदेशेषु चिरकालानुद्धतवान्य केली सौख्यं संस्मृत्य प्रसन्नचं प्रतिक यामास. हे भ्रातस्त एवैते विब्वादिवृदा यत्राहं कपिवदारूढोऽनेकफलान्यविदम. तान्येवेमानिसरांसि येषां स्फटिक निर्मलसलिले मया हंसलीलानुभवो विहितः, त एवेमे हरिणा यैः सह मया चिरकालं यावत्क्रीडा कृताद्भुत, ता एवैता महिष्यो याभिर्निजपीयूषनिभैः दीरैर्मातृवन्मे पोषणं विहितमित्यादिवर्णनैर्निजातुर्मानसमाह्लादयन् क्रमेण वल्कलचीरी बंधूपेतो निजतातचरणांनोजे - लीलायितं कुर्वन् कथयामास च हे तात पूज्यपादानां भवतां चिरकालाच्चरणारविंद सेवन वंचितः कृतघ्नोऽयं वत्पुवो वल्कलचीरी घोरसंसारसागरे निमज्जन् पताकाद्यं कितनवच्चरणप्रवहणं शरणीकर्त्तुं समागतोऽस्तीत्युक्त्वा तेन निजमस्तकं सोमचंद्रर्षिचरणयोर्न्यस्तं सोमचंद्रर्षिरपि तस्य विनयां For Private and Personal Use Only
SR No.020169
Book TitleDanadikulak Vrutti
Original Sutra AuthorN/A
AuthorDevendrasuri, Labhkushal Gani
PublisherShravak Hiralal Hansraj
Publication Year1917
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy