SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दाना चितवचनानि श्रुत्वातीवहर्षोनवनतो विघटितनिजनयनतिमिरपटहीश्रृजलनिकरेश्चिरकालघोरसं| सारस्थित्युत्पन्नतबरीरमालिन्यापनोदार्थमिव तं संस्नपयामास. ततः प्रसन्नचंडोऽपि हर्षाश्रुदं गतश्चि रविरहहृदुद्भवदुःखसमूहं बहिर्निष्कासयन्निव तातपादारविंदयोर्निजमस्तकं विन्यस्य जगाद हे तात व ३१० कलचीर्यपहरणतः कृतनवदपराधनारतो विनम्रीतोऽयं प्रसन्नचंडोप्यनृणीनवनाय नववरगसेवना. जिलाकमानसः समागतोऽस्ति. अथ नयनपटलापहारतो दुरी तनिजांधत्वः सोमचंऽपिरपि सादानिजविनयिपुत्रौ नयनगोचरीकृत्याशीर्वाददानपूर्वकमुवाच नो पुत्रौ प्रयाति किं युवयोः कालः सु. खसमाधिना ? ताज्यामुक्तं पूज्यतातपदानां प्रसादादावां सुखिनौ स्व इत्युक्त्वा वल्कलवीयुटजमध्ये प्रविश्य पूर्वसंस्कारतः सरजस्कानि निजपात्रविशेषाणि निजात्मलमकर्माणीव प्रमार्जयितुं लमश्चिं. तितं च तेन पूर्वमपि मया कदाचिदेवंविधानि पात्राणि प्रमार्जितानि संतीति विचारयतस्तस्य जा तिस्मरणझानं समुत्पन्नं, दृष्टश्च तेन गृहीतदीदो निजपूर्वभवः, क्रमेण तदैव शुक्वध्यानोपगतोऽसौ वल्कलचीरी तत्रैव केवलज्ञानमाप्तवान्, देवैरागत्य तस्य मुनिवेपदानपूर्वकं महोत्सवः कृतः, श्रुत्वा च तस्य धर्मदेशनां सोमचंद्रप्रसन्नचंद्रान्यां सम्यक्त्वं गृहीतं. तः श्रीमहावीरप्रभुस्तत्र पोतनपुरे स। For Private and Personal Use Only
SR No.020169
Book TitleDanadikulak Vrutti
Original Sutra AuthorN/A
AuthorDevendrasuri, Labhkushal Gani
PublisherShravak Hiralal Hansraj
Publication Year1917
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy