SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra वृत्ति www.kobatirth.org दाना | मवसृतस्तदा सोमचंद्रर्षिणा तापसीं दीक्षां विहाय प्रभोरग्रे जैनदीक्षा गृहीता वल्कलवीर्यपि तत्र समागत्य केवलसंसदि स्थितः प्रसन्नचंद्रनृपोऽपि निजातिबखाख्यवालपुवायापि राज्यं दत्वा मंत्र्या दिनिश्वतं पुत्रं संरक्षितं विधाय संसारसमुद्रतरणैका जिलाषी तरी निभां दीक्षां प्रभोरग्रे गृहीतवान् पथ प्रभुरपि परिवारयुतस्ततो विहृत्य निजदेशनामृतवर्षणैरनेकभव्यजनान् गतसं नानावान् कुन क्रमेण निजचरणन्यासै राजगृहोद्यानमलंचकार तदा प्रसन्नचंद्रराजर्षिः प्रभोराज्ञामादायैकपादस्थः सूर्यानमुखीकृतनयन ऊर्ध्वदस्तो ध्यानलीनो राजमार्गे एव तस्थिवान् इतः श्रेणिकराजा प्रबंद - नगरमध्यात्प्रजु पवित्रितोद्यानगमनकृते प्रयाणमकरोत् पय श्रेणिकसैन्याग्रगामिनौ सुमुखदुर्मुखाभिधानौ दो श्रेणिकनृपसेवको क्रमेण चलंतौ प्रसन्नचंद्रराजर्षिपवित्रितस्थाने समाजग्मतुः, तत्रैकाग्रमानसे नाता पनागृहणतत्परं तं मुनिशेखरं दृष्ट्वा तयोरेकः सुमुखनामा नृपसेवको जगाद हो धन्योऽयं येन दुष्करमपि कार्यमंगीकृत्य निजात्मसाधनं समाख्त्रमस्ति. तदा डुर्मुखो निजानिधानं सार्थकं कुर्वन जगाद हे मित्र नास्य मुनेश्यं तपोधर्मस्तस्येदं सकलमपि क्रियाविधानं निष्फलमेव यदनेन प्रसन्नचंद्रनृपेण निजवाखपुत्रं राज्ये विन्यस्य दीक्षा गृहीतास्ति. ३१७ Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only
SR No.020169
Book TitleDanadikulak Vrutti
Original Sutra AuthorN/A
AuthorDevendrasuri, Labhkushal Gani
PublisherShravak Hiralal Hansraj
Publication Year1917
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy