SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दाना किं च विमालानां उग्धमिव तेन निजपुत्रराश्यादीनां रदणकार्य मंत्रिणां समर्पितमस्ति, परं न च जानात्ययं राजर्षिर्यत्ते दुरात्मानो मंत्रिणः कपटपाटवोपेतदुष्टबुटाका व तस्य बालतनयं व्यापाद्य रा. झीश्च स्वाधिनीकृत्य राज्यं च निजहस्ते गृहीत्वाऽचिरादेव प्रजाणां दारिद्यदानमुपदोकरिष्यंति. त. तश्च तस्य वंशोछेदपूर्वकं मुक्ताभिलाषो निरथर्क एव जविष्यति. अथेति वार्तयतोस्तयोर्वचनमरुखहरी श्रीप्रसन्नचंडराजर्षः कर्णकोटरे प्रविश्य तन्मानसहृद्यालवालसमुतं धर्मध्यानांकुरं शिथिलीक तानित्यन्नावनामूलं कंपयंत्याबादनीतसमताजस्म दूरीकृत्य दुर्ध्यानधूलमालाकुला कोपानलज्वाला प्रकटयामास. तेनासौ विचारयामास येन्यो मंत्रिन्यो मया रिसन्मानपूर्वक संपदो दत्वा विश्वास पात्रसुजनांश्च तान विचिंत्यैतत्पुत्रराज्यादिरदणकार्य समर्पितं, त एव यदि दृष्टीभूय मम पुत्रादिवि. नाशनपरा नविष्यति तर्हि निःकृपीभूय स्वयमेवाहं तेषामिळ निषुदनं विधास्ये. एवं चिंतयन्नसौ मनसैव केवलं शस्त्रादिभिस्तेषां मारणं समारब्धवान्. अनुक्रमेण श्रेणिकनृपो हस्तिस्कंधस्थस्तत्र स मागतो दृष्ट्वा च ध्यानैकाग्रमानसं प्रसन्नवंऽराजर्षि स्वयं हस्तिस्कंधादुत्तीर्य तत्प्रशंसापूर्वकं वंदित्वाऽग्रे चचाल. क्रमेण श्रीवीरप्रनोः समीप समागत्य वंदनां च कृत्वोचितस्थानस्थो धर्मदेशनां शु For Private and Personal Use Only
SR No.020169
Book TitleDanadikulak Vrutti
Original Sutra AuthorN/A
AuthorDevendrasuri, Labhkushal Gani
PublisherShravak Hiralal Hansraj
Publication Year1917
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy