SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दाना- श्राव. देशनांते नृपेण पृष्टं हे भगवन् पथि समागबता मया दुष्करतपःक्रियाधिरूढो यदा प्रसन्नचं. म द्रराजर्षिर्वदितस्तदैव चेदसौ कालधर्म प्राप्नुयात्तर्हि क व्रजेत ? भगवतोक्तं हे नृप तदासौ सप्तमे न रके व्रजेत्. तत् श्रुत्वाऽतीवविस्मितेन राझा चिंतितं हंतेहग्दुष्करतपोध्यानाधिरूढमुनेरपि गतिः स. ३१ तमनरकरूपा कथं संभवति ? परं नूनं प्रभुणा युक्तमेव प्रोक्तं भविष्यतीति दणं वितयं तेन पुनः पृष्टं स्वामिन्नधुना चेत्कालं कुर्यात्तर्हि व व्रजेत ? प्रभुणोक्तमधुना मृतोऽसौ पंचमेऽनुत्तरविमाने व जेत् . तत् श्रुत्वाऽवर्णनीयविस्मयमापनेन राज्ञा पृष्टं स्वामिन्नस्य महदंतरितवृत्तांतस्य कारणं मयि कृ. पां विधाय यूयं कथयत ? तदा प्रनुस्तस्य सुमुखदुर्मुखान्निधतत्सेवकमुखनिःसृतवचनैर्ध्यानपरावर्तना दिपूर्वोक्तवृत्तांतकथनपुरस्सरं कथयामास हे राजन्नेवं स राजर्षिर्मनसा युद्धं कुर्वन् निःदीणनिजस स्त्रिो मुकुटेनापि शत्रुजिघांसनोद्यतो यावन्मस्तके निजहस्तं न्यस्तवांस्तावन्मस्तकं तु बुंचितं झा त्वा निजवाचंयमत्वं च संस्मृत्य पुनरनित्यतादिभावनाजलैर्हृदयोतदुर्ध्यानानलमुपशामयंस्तत्रैव मां मनसि ध्यायन्नालोचनां जग्राह. क्रमेण च उर्थ्यानं परित्यज्य शुनध्यानं प्राप्तवान्. शो देवदुंदुन्ने | निं श्रुत्वा तेनोक्तमयं ध्वनिः कुतः श्रूयते ? स्वामिनोक्तं तस्यैव प्रसन्नचंद्रमुनेः केवलज्ञानं समुः । For Private and Personal Use Only
SR No.020169
Book TitleDanadikulak Vrutti
Original Sutra AuthorN/A
AuthorDevendrasuri, Labhkushal Gani
PublisherShravak Hiralal Hansraj
Publication Year1917
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy