________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना- त्पन्नमस्ति, तस्य महिमार्थ गबद्भिर्देवैः कृतोऽयं देवदंडभिनादः श्रूयते. तत् श्रुत्वा श्रेणिकोऽत्या
नंदं प्राप्तः. अथ क्रमेण सोमचंराजर्षेरपि केवलझानं समुत्पन्नं. एवं वल्कलचीर्यादयस्ते त्रयोऽपि केवलपर्यायं परिपाब्य मोक्षे गताः ॥ इति श्रीप्रसन्नचंद्रराजर्षिकथा ।। ____ गाया-सुस्सुसंती पाए । गुरुणीणं गरहिऊण निषदोरो ॥ नष्पन्नदिवनाणा । मिगावई जयन सुहभावा ॥ ५॥ व्याख्या-गुरुवाः श्रीचंदनवालायाः पादौ चरणौ शुश्रूषमाणा सेवमा ना, अर्थात्तस्याः पादयोर्निजशिरः संस्थाप्य दमां मार्गयंती निजदोषाणां गर्हणां कुवैती दिव्यज्ञा नं केवलझानं प्राप्नुवंती एवंविधा शुधभावा सा मृगावती जयतु. तस्या मृगावत्या वृत्तांतो विस्तरतः पूर्व शीलकुलकाधिकारे कथितोऽस्ति. ॥ ५ ॥ ____गाथा-जयवं श्लाश्पुत्तो । गुरुए वंसंमि जो समारूढो ॥ दखूण मुणिवरिंदं । सुहावन केवली जाने ॥ ६ ॥ व्याख्या-यो महति वंशे समारूढः सन् मुनिवरेंडं दृष्ट्वा शुजनावतः के वली जातः स श्लाचीपुत्रनामा नगवान जयतीति शेष इति. ॥ ६॥ तस्य कथा चेवं-सुंदरा. निधनामे दिज एको वसति, तेन श्रीसुव्रताचार्यसमीपे देशनां श्रुत्वा स्वस्त्रीसहितेन दीदा गृही |
For Private and Personal Use Only