SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दाना | ता. अथ सा ब्राह्मणी चारित्रं पालयंती चिंतयति यदस्मिन धर्म स्नानादिशुधिर्नास्ति, एवं चिंतय त्या तया नीचगोत्रकर्मोपार्जितं. प्रांते व तदनालोच्यानशनपूर्वकं कालं कृत्वा सा देवलोके देवांगना जाता. ब्राह्मणोऽपि संयममाराध्यानशनेन कालं कृत्वा तत्रैव देवोऽनृत्. तश्चैलावईनान्नि धपुरे श्लादेव्यनिधदेव्या एकं सप्रनावं स्थानं वर्त्तते, तत्रैका व्यवहारिभार्या सर्वदा तस्याः पूजां विधाय पुत्रं याचते. क्रमेण स विजजीवो देवलोकाच्च्युतस्तस्याः कुदौ गर्नत्वेनावातरत् , श्लापु. त्र इति च तस्य नाम दत्तं, क्रमेण च स यौवनं प्राप्तः, तः स ब्राह्मणीजीवोऽपि पूर्वक्छनीचगो त्रकर्मोदयेन देवलोकाच्च्युतो नटस्यैकस्य गृहे पुत्रीत्वेन समुत्पन्नः क्रमेण सा नटपत्री यौवनं प्रा. प्यातीवरूपलाण्याापेता जाता. अथकदा स नटो निजकुटुंबयुत थाजीविकाथै निजकलादर्शना येलावर्धनपुरे समागतः, अथ चतुष्पथमध्ये स नटो वंशारूढो लोकानां पुरो निजांगमोटनादिकलां दर्शयति. इतस्तत्रागतेलापुत्रेण सा महारूपयौवनवती नटपुत्री दृष्टा, तां दृष्ट्वा मोहितोऽसौ म. दनशरविको निजगृहे समागत्य जीर्णमंचकोपरि सुप्तो मात्रादिपृष्टोऽपि किंचिन्न जल्पति. ततोऽत्या| ग्रहेण पित्रा पृष्टोऽसौ निजमनोरथं कथयामास. तदा पित्रोक्तं हे पुत्र एषां नीचकुलोत्पन्नानां स्प.. For Private and Personal Use Only
SR No.020169
Book TitleDanadikulak Vrutti
Original Sutra AuthorN/A
AuthorDevendrasuri, Labhkushal Gani
PublisherShravak Hiralal Hansraj
Publication Year1917
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy