SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दाना- शेनापि वयमपवित्रीभवामस्तर्हि विवाहस्य का वार्ता ? अहं त्वामतियौवनरूपलावण्यादिगुणगणा लंकृतां सुकुलोद्भवां व्यवहारिपुत्री परिणावयिष्यामि. एवं बहुधोक्तोऽप्यसौ कथयामास ममान्यक न्येबा नास्ति, चेदसौ नटपुत्री मम न मिलिष्यति तदाहं प्राणत्यागं करिष्यामि. तत् श्रुत्वाऽनन्यो. ३२४ पायः श्रेष्टी तस्य नटनायकस्य समीपे गत्वा कथयामास हे नट त्वमिप्सितं द्रव्यं गृहीत्वापि तव पु. ती मम पुत्राय समर्पय ? तेनोक्तं हे श्रेष्टिन कन्यादानाधिगतं द्रव्यं नाहं स्वीकरोमि, परं यः कोऽपि मम गृहजामाता जविष्यति तस्मै मे कन्यामहं दास्यामि, चेत्तव पुत्रस्य तथेबा भवेत्तर्हि मम पुत्रीमपि तस्मै समर्पयिष्यामि. तत् श्रुत्वा चिंतातुरः श्रेष्टी गृहे समागत्य पुत्रंपति कथयामास हे पु. त्र मया स नटनायको बहुधा लोनितोऽपि निजपुत्रीं नार्पयति, कथयति च यो मम गृहजामाता भविष्यति तस्यैवाहं पुत्री दास्यामीति. तत् श्रुत्वेलापुत्रेणोक्तं हे पितरहं तथैव करोमि माझा दे. हि ? नोचेदहं प्राणत्यागं करिष्यामीत्युक्त्वा पित्रादिकुटुंबिनिर्बहु निवार्यमाणोऽपीलापुत्रो नटेन्यो मिलितः, नटोऽपि तस्य निजपुत्री समर्प्य तं च गृहजामातरं कृत्वा रदितवान. क्रमेणेलापुत्रोऽपि तया नटपुत्र्या सह विविधगोगान लुंजानो वंशोपरि खेलनादिसकलानटकलाप्रवीणो ववव. अयस For Private and Personal Use Only
SR No.020169
Book TitleDanadikulak Vrutti
Original Sutra AuthorN/A
AuthorDevendrasuri, Labhkushal Gani
PublisherShravak Hiralal Hansraj
Publication Year1917
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy