________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना | नटनायको निजकुटुंबयुतो नगरे नगरे मन् क्रमेण वेन्नातटनगरे समायातस्तत्र च तेन नटकु.
| टुंबेन राझोऽग्रे नृत्यं प्रारब्धं. तदवसरे राजा निजरूपयौवनलावण्यादिगुणगणैर्जितनाकिनितंबिनी
मिलापुत्रनार्या दृष्ट्वा मोहितो मदनशरव्याकुलीतश्चिंतयामास चेदसाविलापुत्रो वंशाग्रनागा३२५
त्पतित्वा म्रियेत तदाहमेतां सुंदरी लब्धं समर्थो नवेयमिति विचिंत्य तेनेलापुत्राय कथितं हे नटोत्तम त्वं वंशाग्रे गत्वा पट्टोपरिस्थो निजाः सर्वाः कलाः प्रदर्शय ? यथाहं तुष्टीय तुन्यं चरिदानं यामि. तत् श्रुत्वा द्रव्यलोभाभितेनेलापुत्रेण तथैव कृतं, कुशलत्वेन च वंशाग्रादुत्तीर्य स रा झोऽये दानं मार्गयामास. कुटिलमानसेन राझोक्तं मया व्यग्रचित्ततया तव नृत्यकला सम्यम दृष्टा, ततः पुनस्तव नृत्यकलां मा दर्शयेत्युक्त श्लाकुमारः खिन्नोऽपि पुनर्वेशाग्रे गत्वा पट्टोपरिस्थो निजसकलनृत्यकलाः कृत्वा समुत्तीर्णः, अथ तथैव तृतीयवारमपि कर्तुं नृपेणादिष्ट श्लाकुमारस्तस्थेगि ताकारादिचेष्टान्नितितददष्टानिलाषो वंशाग्रे गत्वा नगरस्वरूपं विलोकयामास. इतस्तेनैकव्यवहा रिणो गृहे साधुरादारार्थ समागतो दृष्टस्तदा व्यवहारिनार्या महारूपयौवनवती विविधस्वर्णाद्यलं. | कारालंकृतदेहा मुनये मोदकान प्रतिलान्यति. परं निर्विकारो मुनिस्तु न्यस्ताघोदृष्टिः सन् तस्याः
For Private and Personal Use Only