________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना- सन्मुखमपि नावलोकयति. एवं तस्य मुनेनिर्विकारतया हृदि विस्मित श्लापुत्रो निजहृदि विधि
तयामास, यन्मयापि कदाचिदेवंविधो वेषो दृष्टोऽस्तीति चिंतयतस्तस्य जातिस्मरणशानमुत्पन्नं. त. तश्च तेन पूर्व नवपालितं चारित्रं सादान्नयनगोचरीकृतं, अय तेन चिंतितं धिग्मां विषयलंपटं, स्त्रियो हि प्राणिनां संसारसागरे निमज्जनकददा शिलातुव्या अस्तीयाद्यनित्यभावनां नावयतस्तस्य तत्र वंशोपर्येव केवलज्ञानं समुद्भूतं, वंशश्च सहस्रदलकमलरूपो जातो देवैश्वागत्य तस्य महोत्सवः समारब्धः, देवदत्तसाधुवेषमंगीकृत्येलापुत्रकेवलिना तत्र विषयत्यागोपदेशो दत्तस्तदा नृपप्रभृतिरिलोकाः प्रतिबुष्ट्य सम्यक्त्वमंगीचक्रुः, श्लापुत्रस्त्रियापि दीदा गृहीता, ततोऽसाविलापुत्रकेवली चिरकालं केवलिपर्यायं परिपाव्य मोदं गतः ॥ इति श्रीनावकुलके श्लापुत्रकेवलिकथा ।
गाथा-कविलोब बंभणमुणी । असोगवणियामप्रयारंमि । लाहालोहत्तिपयं । पढंतो जायजाश्सरो ॥ ७ ॥ व्याख्या-कपिलनामा दिजपुरोहितपुत्रो मुनिरशोकवाटिकायां जहा ला. हो तहालोहो' इत्येतत्पदं पठन् भावयन् सन् जातजातिस्मरणझानो जज्ञे. ततोऽसौ साधुवेषं स. मासाद्य कालांतरे च केवलज्ञानमाप्तवान्. ॥ ७ ॥ तस्य कथा प्रथमकुलके नदाईराजर्षिकथाम
For Private and Personal Use Only