SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दाना- | ध्ये कथिता.॥ गाथा-खवगनिमंतणपुवं । वासीभत्तेण सुघनावेणं ।। सुजतो वरनाणं । संपत्तो कूरगमुवि ॥ ७ ॥ व्याख्या-दपकनिमंत्रणपूर्वकमिति मासदपणादिकारकमुनिं प्रति वंदित्वा निमंत्र्य च वासीभक्तेन करंवादिशीतलान्नेन शुनभावपूर्वकं भुंजानः कूरगमनामसाधुरपि केवलज्ञानमाप्तवान् ॥७॥ तस्य कथा चेचं-एकदा विशालायां नगयो सुव्रतानिधानाचार्याश्चतुर्मासी स्थितास्तस्य च तत्र बहुपरिवारो निजकर्मकंटककदंबकदाहाय तिवदहननिभान्यनेकविधतपांसि कुर्वन् श्रुतान्या. सैकलीनो बभूव. तत्परिवारमध्ये कोऽप्येकस्तपस्विसाधुर्मासदपणतपः करोति, पारणकदीने च के. नचिदेकेन लघुकुलकेन सहाहारार्थ गबति. अथैकदाहारार्थ तेन लघुकुलकेन सह गलतस्तस्य तपस्विसाधोः पादतले दर्येका समागतत्वान्मृता. तदा तेन क्षुल्लकेनोक्तं हे स्वामिन् नवत्पादतले समायातेयं द१री मृता. तत् श्रुत्वा न तपस्विना जाणितमियं तु पूर्वमेव मृतास्ति, न च मे पा दतलाघातेन मृतास्तीत्युक्त्वा तेन मिथ्यादुष्कृतं न दत्तं. ततस्तौ हावप्याहारमादायोपाश्रये समा. | जग्मतुस्तदा कुल्लकेन चिंतितं ध्रुवमसौ संप्रति गोचर्यालोचनसमये तत्पापमालोचयिष्यति, परं त. For Private and Personal Use Only
SR No.020169
Book TitleDanadikulak Vrutti
Original Sutra AuthorN/A
AuthorDevendrasuri, Labhkushal Gani
PublisherShravak Hiralal Hansraj
Publication Year1917
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy