SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दाना- मंकीघातोद्भतं पापं तेन नालोचितं. तदा क्षुल्लकेन किंतितं ध्रुवं तेन तत्पापं विस्मृतं संनवति, परमधुना पारणाक्सरे कथनतस्तस्य क्रोधः प्रादुर्भविष्यति, ततः प्रतिक्रमणवेलायां चेदसौ विस्म रिष्यति तदाहं तस्यैतत्स्मारयिष्यामीति विचिंत्य स मौनमाधाय स्थितः, अथ संध्यासमये सर्वेऽपि ३२ मुनयः प्रतिक्रमितुं लमाः, थालोचनासमये च सर्वैर्निजनिजपापमालोचितं, परं तेन तपस्विना में मुकीघातपापं नालोचितं, तदा सरलमानसेन कुल्लकेनोक्तं भो पूज्य अद्य यदावामाहारार्थ गतौ त. दा भवत्पादतले मंकी मृता, ततस्तत्संबंधिपापमालोचयध्वं ? तत् श्रुत्वातीवकुपितोऽसौ तपस्वी मु. निः प्रोवाच रे मूढ पिथिकीशोधनपूर्वकं गलतो मम पादतले मंकी कुतः समायाता ? ततोऽनृतवचनजल्पाकस्य तव तत्फलं दर्शयामीत्युक्त्वा स क्रोधांधः पट्टकमादाय कुल्लकमारणाय धावितः, परं सूचिभेद्योपाश्रयमध्यस्थांधकारे तस्य शिरः स्तंनेनास्फाल्य भने, मृत्वा स प्रचंडो दृष्टिविषसो जातस्तत्र तस्य कथंचिज्जातिस्मरणानं समुत्पन्न, ततश्च तेन चिंतितं धिग्ममेदं क्रोधफलं समुडू. तमतोऽस्मिन् नवेऽहं कदाचिदपि क्रोधं नो करिष्यामि, प्रासुकाहारं च जदयिष्यामि, देवश्च मे | वीतरागः, सुसाधुश्च गुरुः, केवलिपणितधर्मश्च मम शरणमिति सम्यक्त्वयुतां प्रतिज्ञां विधाय दिवसे। For Private and Personal Use Only
SR No.020169
Book TitleDanadikulak Vrutti
Original Sutra AuthorN/A
AuthorDevendrasuri, Labhkushal Gani
PublisherShravak Hiralal Hansraj
Publication Year1917
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy