________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना. | निजमुखं च बिलमध्ये निक्षिप्य स तिष्ठति, रात्रौ च प्रासुकाहारं गवेषयित्वा नदयति. इतस्तुर |
मिणीनगर्यधिपकुंजाख्यनृपस्य ललितांगनामा पुत्रः सर्पविषेण मृतः, तदा क्रुध्न राझा लोकेन्य
थादिष्टं यद्यः कोऽपि कमपि सर्प मारयित्वानिष्यति तमहं दीनारमेकं दास्यामि. द्रव्यलोनाभित्र्ता ३श्ए
लोका दृष्टिपथमायातान् सर्वानपि सर्पान मारयित्वा नृपाने समानयंति. तो बिलमध्यदिप्तमुखस्तपस्विमुनिजीवरूपोऽसौ दृष्टिविषः सर्पः केनचित्कृषीवलेन दृष्टस्तदा स तं सर्प बिलान्निष्कासयितुं वि. विधानुपायानकरोत. तदासौ सर्पश्चिंतयामास हे जीव तवाऽशुनकर्म समुदितं तस्माउद्देगं मा कुरु ? ततोऽसावर्हदादिचतुर्णा शरणं विधाय सर्वजीवांश्च दामयित्वा ‘मा मम दृष्टिविषादयं कृषीवलः पं. चत्वं प्रामोविति' विचिंत्य संमिलितनेत्रोऽसौ स्वयमेव बिलान्निःसतः, कृतश्च उष्टेन तेन कृषीवलेन खेमशो मृतश्व. श्तो निजसंततीनामुळेदं ज्ञात्वा नागदेवेनागत्याकाशवाणी कृता हे राजन् त्वं स. पान मा मारय ? तव पुत्रो नविष्यतीति श्रुत्वा राज्ञा सर्पमारणं निषिठं. अथ स सर्पजीवः कुन राज्ञः पट्टराझीकुदो पुत्रत्वेनावतीर्णः, पूर्णे मासे च तया सुखेन पुत्रः प्रसूतस्तस्य महोत्सवपूर्वकं | च नागदत्त इति नाम स्थापितं. क्रमेणासौ नागदत्तोऽधीतसकलकलो यौवनमनुप्राप्तः कदाचिवा.
For Private and Personal Use Only