SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दाना दस्थो नगरशोनां विलोकयति, तदा तेनैको मुनिः पयार्यासमितिशोधनपूर्वकं गबन दृष्टस्तं दृष्ट नावेहापोहं कुर्वतो नागदत्तस्य जातिस्मरणशानमुत्पन्नं, तेन स संसाराविरक्तीय चारित्रग्रहणाभिला | पी जातः, ततोऽसौ विनयपूर्वकं पितरावापृच्छ्य सद्गुरुसमीपे दीदां गृहीत्वेति विज्ञप्तिं चकार हे ३३० जगवन तिर्यग्णवागतत्वेन कुवेदनीयकर्मोदयसद्धावादहं तपः कर्त समर्थो नास्मि, ततोऽहमाजन्म क्रोघत्यागान्निग्रहं करोमि, तत् श्रुत्वा हृष्टेन गुरुणोक्तं भो महानुभाव तपस्विमुनिरपि क्रोधत्यागेनैव केवलमगप्नोति, रागद्वेषयोर्जयं विना नैव सिधिनवति. यतः-रागद्वेषौ यदि स्यातां । तपसा किं प्रयोजनं ॥ रागद्वेषौ च न स्यातां । तपसा किं प्रयोजनं ॥ १॥ ततो नागदत्तमुनिना गुरुवचन मंगीकृत्य क्रोधकरणप्रत्याख्यानं कृतं. तदादितोऽसौ संघमध्यात्केनचित्साधुनापि कथितं कठिनं वचनं शांतमनसा सढते, न च तस्योपरि मनागपि क्रोधं करोति, परं तपोविषयेऽशक्ती नृतः संध्याया मत्याहारं कृत्वा सुप्तोऽप्यसौ कुधातुरः कष्टेन रात्रि निर्गमयति. गम्भृतं करंबाहारं स करोति तेन तस्य कूरगम् इति नाम जातं. थय तत्र संघाटकेऽन्ये एकमासीहिमासीनिमासी वतुःमासीतपःकारकाश्चत्वारस्तपस्विनः संति, ते नित्याहारकर्त्तः कूरगमुसाघोहास्यं कुर्वति. एकदा स कूरगमुसार्निशायां For Private and Personal Use Only
SR No.020169
Book TitleDanadikulak Vrutti
Original Sutra AuthorN/A
AuthorDevendrasuri, Labhkushal Gani
PublisherShravak Hiralal Hansraj
Publication Year1917
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy