________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दानाः | प्रथमपौरुष्यां स्वाध्यायं कृत्वा द्वितीयपौरुष्यां च ध्यानस्थितश्चिंतयति मांप्रति धिास्तु तपसा बिना वृत्ति नित्यमाहारलोलुपस्य मम कर्माणि कथं विलयिष्यति ? श्रमी चत्वारस्तपस्विनः साधव एव धन्याः
संतीत्यादि चिंतयतस्तस्य पार्श्व शासनदेवतयागत्य वंदना कृता. तस्मै वंदयंती शासनदेवतां निरी ३३१
दय तेषां चतुर्णा तपस्विसाधूनां मनस्यतीवेर्ध्या समुत्पन्ना. अथ प्रभाते स कूरगमुनिर्यदाहारं समानीय जदयितुं लमस्तदा तैरी(बुभिर्मुनिभिस्तत्समीपे समागत्य तस्याहारमध्ये थूकृतं. तदा स मुनिः दमायुक्तश्चिंतयामास अहो मयाधमेन तेषां तपस्विमहात्मनां वैयावृत्त्यं न क्रियतेऽतस्तेषां का पायोत्पत्तिर्वनव. ममैवायं दोष इत्याद्यनित्यभावनां जावयन पकश्रेण्यामारूढोऽसौ मुनिः केवल झानमासादितवान. तदा देवैरप्यागत्य दुंदुभिनादपूर्वकं तस्य केवलमहोत्सवः कृतस्ततो देवरचित स्वर्णकमलोपरिस्थितेन तेन कूरगमुकेवलिना धर्मदेशना दत्ता, ते चत्वारोऽपि तपस्विनः प्रतिबुझा संतो निजात्मानं निंदतस्तस्य पार्श्व समागत्य विनयावनता निजापराधं दामयामासुः, प्रांतेऽनित्य
जावनां भावयतिस्तैरपि केव उझानमासादितं. अय कूरगमुनिबेहुजीवान् प्रतिबोध्य प्रांत मोक्षे ग | तः ॥ इति श्रीभावकुलके कूरगमुमुनिकथा ।।
For Private and Personal Use Only