________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना न
गाथा-पूवनवसरिविरश्य-नाणासाश्रणपन्नावदुम्मेहो ॥ नियनाम कायंतो । मासतुसो केवली जान ॥ ॥ व्याख्या--पूर्वभवे सरिपदधारकस्तस्मिन् समये च तेन ज्ञानस्याशातना कृता, तत्प्रजावाद् बुधिरहित एवंविधो मासतुसनामा मुनिर्निजनाम ध्यायन केवली जातः ॥ए। त स्य कथा चेचं-पाटलीपुरनगरे हौ व्यवहारित्रातरौ वसतः, कदाचित्तान्यां सुगुरुसमीपे वैराग्येण दीदा गृहीता, तयोरेको बाता बहुश्रुतो जातः, क्रमेण च गुरुणा तस्मै श्राचार्यपदवी दत्ता. अथ सूत्रार्थपाठकाः सर्वेऽपि शिष्यास्तं दिवारात्रि सेवयंति, दणे दणे संदेहान पृचंति, एवं चासो दण मात्रमपि विश्रामं न लगते. तदा तेन चिंतितं गुरुणा ममाचार्यपदवीं दत्वाऽध्याप्य चाहं महाक्ने शमध्ये पातितः, अनधीतोऽयं मम नाता धन्यो यः सुखेन संतिष्टते निद्रां च लभते, संसारमध्ये मुर्खत्वमेव वरं, मूर्खत्वे चाष्टौ गुणाः संति यथा-मूर्खत्वं हि सखे ममापि रुचितं यस्मिन् यदष्टौ गुणा । निश्चिंतो बहुगोजनोऽत्रपमना नक्तं दिवा स्वापकः ॥ कार्याकार्यविचारणांधवधिरो मानापमाने समः । प्रायेणामयवर्जितो दृढवपुर्मूर्खः सुखं जीवति ॥ १ ॥ इति तेन सूरिणा झानस्यावहे. लना कृता, अयैकदा सर्वेऽपि मुनयः स्थंमिलचर्यादिकार्यविशेषाय बहिर्गतास्तमवसरं प्राप्य खिन्नोऽ..
For Private and Personal Use Only