SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वत्ति दाना- | सावेकाकी नगराबहिनिःसृतः. तदा कौमुदीमहोत्सवानंतरं लोकैरेकत्र स्थाने मुक्त इंद्रस्तंभस्तेन दृष्टस्तं च दृष्ट्वा तेन चिंतितमहो कौमुदीमहोत्सर्व जनगणैर्वेष्टितोऽयमिंदस्तंभः शृंगारितोऽतीवशो जायुक्तो बनव. अधुना त्वेका किस्थितस्यास्योपरि काका थपि विष्टां कुर्वति, यतो ममापि गबम३३३ ध्यस्थितितः श्रेय इति विचिंत्य स पश्चादलित्वोपाश्रये समागतो मनसैव च स्वातिचारस्यालोचना तेन गृहिता. शुद्धं चारित्रं प्रपाब्य प्रांतेऽनशनं विधाय स देवलोके गतस्ततश्युतोऽसावानीरकुले समुत्पन्नः क्रमेण च यौवनं संप्राप्तः पित्रा कन्ययैकया सह परिणायितः, क्रमेण च तस्यैका पुत्री जाता, सा यौवनं प्राप्यातीवरूपलावण्योपेता बन्व. अयैकदा स सान्नीरो घृतनाजनानि शकटे संस्थाप्य तां निजपुत्री च सारथीकृत्य घृतविक्रयाय नगरंपति चलितः, साथै केचिदन्येऽप्यामीरा घृतभाजनभृतानि निजनिजशकटानि समादाय नगरंप्रति प्रस्थिताः, पथि ते यौवनोन्मत्ता बाजी रास्तां महारूपवतीमानीरपुत्रीं चपलग्निर्विलोकयामासुस्ततस्तेषां व्यग्रचेतसां शकटान्यपि तत्स्प. ईयेवोन्मार्गगामीनि वः, पतितानि चावटमध्ये जमानि च तेषां मनोनिः साई घृतनाजनानि. | तद् दृष्ट्वा तस्यानीरस्य मनसि वैराग्यजावः समुहस्तितस्ततोऽसौ क्रमेण नगरे समागत्य घृतवि. For Private and Personal Use Only
SR No.020169
Book TitleDanadikulak Vrutti
Original Sutra AuthorN/A
AuthorDevendrasuri, Labhkushal Gani
PublisherShravak Hiralal Hansraj
Publication Year1917
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy