________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वत्ति
दाना- | सावेकाकी नगराबहिनिःसृतः. तदा कौमुदीमहोत्सवानंतरं लोकैरेकत्र स्थाने मुक्त इंद्रस्तंभस्तेन
दृष्टस्तं च दृष्ट्वा तेन चिंतितमहो कौमुदीमहोत्सर्व जनगणैर्वेष्टितोऽयमिंदस्तंभः शृंगारितोऽतीवशो
जायुक्तो बनव. अधुना त्वेका किस्थितस्यास्योपरि काका थपि विष्टां कुर्वति, यतो ममापि गबम३३३
ध्यस्थितितः श्रेय इति विचिंत्य स पश्चादलित्वोपाश्रये समागतो मनसैव च स्वातिचारस्यालोचना तेन गृहिता. शुद्धं चारित्रं प्रपाब्य प्रांतेऽनशनं विधाय स देवलोके गतस्ततश्युतोऽसावानीरकुले समुत्पन्नः क्रमेण च यौवनं संप्राप्तः पित्रा कन्ययैकया सह परिणायितः, क्रमेण च तस्यैका पुत्री जाता, सा यौवनं प्राप्यातीवरूपलावण्योपेता बन्व. अयैकदा स सान्नीरो घृतनाजनानि शकटे संस्थाप्य तां निजपुत्री च सारथीकृत्य घृतविक्रयाय नगरंपति चलितः, साथै केचिदन्येऽप्यामीरा घृतभाजनभृतानि निजनिजशकटानि समादाय नगरंप्रति प्रस्थिताः, पथि ते यौवनोन्मत्ता बाजी रास्तां महारूपवतीमानीरपुत्रीं चपलग्निर्विलोकयामासुस्ततस्तेषां व्यग्रचेतसां शकटान्यपि तत्स्प. ईयेवोन्मार्गगामीनि वः, पतितानि चावटमध्ये जमानि च तेषां मनोनिः साई घृतनाजनानि. | तद् दृष्ट्वा तस्यानीरस्य मनसि वैराग्यजावः समुहस्तितस्ततोऽसौ क्रमेण नगरे समागत्य घृतवि.
For Private and Personal Use Only