SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दाना | क्रयं च कृत्वा निजग्रामे समागतस्ततोऽसौ निजपुत्रीं केनाप्याभीरेण सह परिणाय तस्मै जामात्रे वृत्ति गृनादि सर्वसमर्थ स्वयं सद्गुरुसमीपे दीक्षां जग्राह ततो योगोऽहनक्रियासमये तेनो राध्ययनानि पठितुमारब्धानि अध्ययनत्रयान्यासानंतरं तस्य ज्ञानावरणीयकर्म समुदितं, तेनासा३३४ व पदमप्युच्चारयितुं समर्थो नाभृत् तदा तेन विनयावनतेन गुखः पृष्टा हे भगवन् मयि कृपां विधाय ज्ञानावरणीय कर्मदयायोपायमादिशध्वं ? गुरुणोक्तं हे महानुभाव त्वमाचाम्लतपःकरणपूर्वकं ' ' मा रुष मा तुषेति' पदं पठ ? तथेति कृत्वा तेन तत्प्रतिपन्नं यथ क्षमासागरोऽसौ मुनिराचाम्ल - तपः परायणो गुरूक्तं पदं सर्वदा पठति परं जडीतत्वेन तत्पदस्थाने 'मासतुसेति' पदं पठितुं स माधं. गुरुवारं तस्य स्पष्टतया तत्पदं कथयति परं पूर्ववहगाढज्ञानावरणीय कर्मोदयतोऽसौ तत्पदं स्पष्टतयोच्चारयितुं न शक्नोति तं तथोद्घोषयंतं दृष्ट्वा लोका दसंति, परं दमामहोदधेस्तस्य म नसि मनागपि क्रोधो न प्रादुर्भवति, प्रत्युत स निजात्मगर्हणां करोति एवमाचाम्लतपः कुर्वतस्त स्पदं चोद्घोषयतस्तस्य द्वादश वर्षायतिक्रांतानि, तथापि तत्पदं ततो भीतमिव तन्मुखे सम्यग्ना यातं. खोकैस्तस्य च 'मासतुसमुनिरिति ' नाम दत्तं तथापि स मुनिस्तु शुनध्याने एव स्थितो ज्ञा For Private and Personal Use Only
SR No.020169
Book TitleDanadikulak Vrutti
Original Sutra AuthorN/A
AuthorDevendrasuri, Labhkushal Gani
PublisherShravak Hiralal Hansraj
Publication Year1917
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy