________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना- | श्रमस्थस्यायमेव विधिरस्ति. ततः स्नानानंतर वेश्या तस्य मनोहरवस्त्रानुषणानि परिधापयामास, त.
तः सा मृदंगतर्यादिध्वनिगानपूर्वकं तेन सह निजैककन्यायाः पाणिग्रहणं कारयामास. अय व
स्कलचीर्यानयनकृते तपोवनगतया वेश्यया समागत्य सकलोदंतपूर्वकं राज्ञे निवेदितं स्वामिन् स ३१५
जवदनुजोऽस्माभिः सह यावदत्रागंतुं प्रचलितस्तावत्पृष्टे समागतं सोमचर्षि दृष्ट्वा वयं भीताः प्रणश्यात्र समागताः, सोऽप्यस्मान गवेषयितुं वने एव ब्रमन् नविष्यति. तत श्रुत्वा राजातीवखेदमापन्नश्चिंतयामास धिग्मां मया पितापुत्रयोर्वियोगः कास्तिः, किं चकाकिनो वने व्रमतो मम चातुर पि का दशा जविष्यतीति चिंतया दुःखीतो नृपो नगरे नृत्यगानादि निवारयामास, नगरलोका अपि सर्वे शोकातुरा जाताः. तो निजकर्णशूलतुल्यं मृदंगध्वनिं श्रुत्वा राझा पृष्टं यदन समये को ऽस्ति स सुखी यस्य गृहे वादिननादो जायते ? मंत्रिभिस्तनुधिकरणानंतरं तमेव सा वेश्या नृ. पसमीपे समागत्यावदत हे स्वामिन् पूर्व ममैकेन नैमित्तिकेनोक्तं यत्तापसवेषभृत्कोऽपि कुमारस्तव
गृहे समेष्यति तस्मै त्वया स्वपुत्री परिणायितव्या, सोऽद्य तथोक्तः कुमारो मम गृहे समायातस्ते| न मम गृहे विवाहमहोत्सवे मृदंगादिवादिवाणि वाद्यते, भवतां च युःखं मया न झातं, तन्मेऽप.
For Private and Personal Use Only