________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
३१४
वृत्ति
दाना | ति कथयति तदा तथा निजभर्त्तारं प्रत्युक्तं हे स्वामिन्नसा तापसकुमारः कथमसंबद्धं प्रजापति ? रथिनोक्तं हे प्रिये स्त्रीरदितेऽरण्ये वसन्नसौ मुग्धत्वेन स्त्रीपुरुषयोर्भेदं न जानाति पय क्रमेण चलन् वल्कलचीर्यपि तेन रथिना सह पोतनपुरप्रतोलीं प्राप्तस्तदा रथिकस्तस्मै स्तोकं द्रव्यं दत्वा कथयामास जो तापसकुमार त्वमत्र कस्मैचिदेतद् द्रव्यं दत्वा तस्य स्थाने निवासं कुर्याः, यतोऽव विना द्रव्यं स्थानं न लन्यते इत्युक्त्वा स रथी निजगृहे गतः पय वल्कलचीर्यपि नगरमध्ये प्रविश्य मुखमूर्ध्वकृत्येतस्ततो विलोकयन् पथि चचाल, पथ वाहं प्रविशामीति चिंतयनेकस्या वेश्याया गृ दद्दारमुद्घाटितं ज्ञात्वा तच्च तापसाश्रमं जानंस्तस्मिन् प्रविश्य वेश्यायै जगाद हे तात यहं प्रणमा - मि गृहाणेदं व्यं प्रदेहि च मे निवासस्थानं ? वेश्ययोक्तं जो तापसकुमार त्वमत्र सुखेन संतिष्टेयुवा मोदकादिनिस्तं सा संतोषयामास ततः सा नापितमेकमाहृय तस्मै कथयामास, जो नापित यस्य ऋषिकुमारस्य नखकेशादीन कर्त्रयित्वा सम्यक् कुरु ? अथ नापितेन तथाकरणानंतरं वे या तस्य वल्कलानि निष्कासयामास तदा स वल्कलची | बाल श्व रुदनं चकार, कययामास च ममाजन्ममुनिवेषं त्वं मा निष्कासय ? तदा वेश्ययोक्तं हे ऋषिकुमार त्वं खेदं मा कुरु ? यस्मिन्ना
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only