________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना | द्य बिल्वादिफलेन्यः पराङ्मुखीनय हृष्टः सन् पृष्टवान् भो तापसाः कुत ईदृशानि सुखादुफलानि वृत्ति वद्भिरधिगतानि? ताभिरुक्तमस्माकमाश्रमे ईदृशानि मनोहरफलान्येवोद्भवंतीत्युक्त्वा तानिर्निजवदाःस्थलाद्यंगोपांगैस्तस्य स्पर्शः कृतस्तेनोक्तं भो ऋषयो नवतां शरीराणि किमती कोमलानि संति ? ३१३ | तानिरुक्तमस्मदाश्रमफलास्वादनत ईदृशानि कोमलानि शरीराणि नवंति चेत्तवेळा तर्हि त्वमप्यमानः सहास्मदाश्रमे समागच्छ ? तेनोक्तमहं मम पितुरेतानि फलानि दत्वाधुनैवागत्य नवद्भिः स दागमिष्यामीत्युक्त्वा स डुतं निजपितुः पार्श्वे समागतः फलानि च तस्याग्रे मुक्त्वा ततश्चलितः, सोमचं चिंतितं कथमसावद्य पुनर्गच्छतीति चिंतयन् स तस्य पृष्ठे चचाल. इतः सोमचंद्रार्षमप्यागतं विलोक्य वृस्थपुरुषा वेश्यान्यस्तं वृत्तांतं ज्ञापयामासुस्ततस्ताः सर्वा जीतास्तैः पुरुषैर्युतास्त तो नष्ट्वा नगरे समागताः, पथ वल्कलचीर्यपि डुतपदैश्चलन बहु भिमु घितवान् इतस्तस्य पयेको रथो मिलितो रथिनं चालोक्य वल्कलचीरिणोक्तं हे तात भवद्भयोऽहं प्रणमामि, रथिनोक्तं भो तापसकुमार त्वं क्व व्रजसि ? तेनोक्तमहं पोतनपुराश्रमे व्रजामि, रथिनोक्तं वयमपि तत्रैव ग छामः, तत श्रुत्वा वल्कलचीर्यपि तेन सह चलितः यथ रथमध्यस्थितां रथिप्रियामपि स तानता
.
For Private and Personal Use Only