________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
३१२
वृत्ति
दाना | श्वासं करोति, मयापि प्रछन्नं तरुकोटर स्थितेन फलाद्याहरणायागतस्य तस्येदं चित्रमालेखितमस्ति. निजानुजस्य चिवालिखितरूपं दृष्ट्वाऽवर्णनीय जातृस्नेहार्डीनृतांतःकरणो नृपो जगाद यस्तिस कामध्ये यो ममैनमनुजचंडमव समानीय ममामंदानंदोदधिमुल्लासयेत् ? तदा तापसश्राभयात्सनास्थितजनमध्यात्केनापि तत्कार्य नांगीकृतं. किंत्वेकया विदग्धया वेश्यया राज्ञे नमस्कृत्योक्तं हे स्वामिन्निदं नवदिप्सितं कार्यमहं नूनं करिष्यामीत्युक्त्वा सा निजगृहे समागता. यथ सा वे श्या स्वकीयसखीजिः सह कतिचित्पुरुषान सार्थे गृहीत्वा तापसाश्रमसमीपे वने समागता. पुरुषाश्च वृोपरि प्रन्नतया स्थिताः सोमचंद्रगमनागमनं विलोकयंति इतो वल्कलचीर्यपि फलादिग्रहणाय तव व समायातस्तत्र च स्थितं वेश्यागणं तापससमूहं मन्यमानो वंदित्वा पपच जो तापसा यूयं कुतः समागताः ? वेश्यानिरुक्तं वयं पोतनपुरा निधाश्रमात्समागताः स्मः, वल्कलचीरिणोक्तं तर्हि यू.
तानि मया समानीतानि फलानि नदायतेत्युक्त्वा तेन निजपार्श्वस्थफलानि तासामग्रे मुक्तानि . वेश्याभिरुक्तं वयमीमीरसानि फलानि न जयाम इत्युक्त्वा ताजिर्निजकरमतो मनोहरस्वादोपेता मोदक निष्कासिता दत्ताश्च तस्मै नक्षणाय वल्कलचीरी तान सुगंधसुखादोपेतान् मोदकानास्वा
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only