________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वृत्ति
दाना- द्यालापं श्रुत्वा रामेण चिंतितं मांप्रति धिक, लोकापवादस्तु महानेव दृश्यते, श्रतो मया सीतायाः
परिहार एव कर्तु योग्यः, इति विचार्य तेन लक्ष्मणाग्रे सा वार्ता कथिता, लक्ष्मणेनोक्तं हे व्रातः! लोकास्तु दुराचारिणः परदोषान्वेषिणः संति, स्वदोषांस्तु केऽपि न जानंति, रामेणोक्तमेष लोका. पवादो मया सोढुं न शक्यते. ततो रामेण निजसारथिमाहृयोक्तं त्वं सीतां स्याधिरूढां कृत्वा सम्मेतशिखरे व्रज, तत्र तस्या दोहदं पूरयित्वाऽरण्यमध्ये तां विमुच्य त्वयेयं लोकापवादवार्ता तस्यै कथनीया. अथ सारथिरपि तां रथे समारोप्य सम्मेतशिखरंप्रति चलितस्तत्र गत्वा सीतयाऽत्यंतं ना. वपूर्वकं जिनवंदनेन तीर्थयात्रा कृता, ततो व्याघुट्य स्थाधिरूढा सीता यद्यरण्यमध्ये समागता तदा सारथिना हस्तौ नियोज्य रामोक्तो वृत्तांतस्तस्यै कथितः, ततस्तामेकाकिनी वने त्यक्त्वा रथिको र. थमादायायोध्यांप्रति चलितुंमनाः दाणं तत्रैव तस्थिवान. अथ सीता तत्र मनसि महादुःखं वहमाना मूर्षिता जमौ पतिता, क्रमाबीतलानिलसंयोगतः सचेतनीय विलापं चकार, हे रामचं! यदि त्वया लोकापवादभीतेनाहं त्यक्ता तर्हि लोकप्रत्यदं मम परीदा तत्रैव किं न कृता? अहो राम | त्वया मे सग या अबलाया अपि दया मनसि नानीता, इत्यादिविविधप्रकारान विलापान कृत्वा
For Private and Personal Use Only