________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना | गताः पथ तव रामः सीतया सह विषयसुखानि भुंजानो निजकालं गमयति.
वृत्ति
इतः सीतायाः कुक्षौ गर्वोत्पत्तिर्जाता, गर्भप्रजावतश्च तस्याः सम्मेतशिखरयात्राया दोहदः स मुत्पन्नः इतस्तस्या दक्षिणेक्षणं स्फुरितं तावता नागरमदाजनै रामाग्रे समागत्य प्रोक्तं हे स्वामिन्! १२४ खोका भवतोऽपवादं बहु जल्पति यद्धलात्कारेणापहना सीता ध्रुवं परस्त्रीलंपटेन रावणेन उक्तैवनविष्यतीति तत् श्रुत्वा रामो गुप्तवेषेण रात्रौ नगरचर्चा श्रोतुं नगरमध्ये निर्गतः पथि जमन्नेकस्य रजकस्य गृहाग्रे समागतः, श्तो रजकोऽपि कुधातुरो वस्त्रग्रंथिं मस्तके धृत्वा नद्याः स्वगृहे समागतः, तस्मिन्नवसरे तस्य भार्या गृहकपाटे तालकं दत्वा किंचित्कार्यार्थ प्रातिवेश्मिकगृहे गतासीत. कुरजके निजाकारणार्थं पूत्कारः कृतस्तव श्रुत्वा सा तूर्णं तत्रागत्य गृहकपाटमुद्घाट यित्वा गृहांतर्गता. क्रुद्धेन रजकेा तां पादेन निहत्योक्तं रे दुराचारिणि एतावत्कालं त्वं कुल ग तानः ? निर्गव मम गृहात् मे किमपि ते प्रयोजनं नास्ति तत् श्रुत्वा स्त्रियोक्तं रे निर्लज्ज खं विचारय? रामेण यदि षण्मासं यावत्परगृहे स्थिता सीता पुनरानीय स्वगृहे रक्षिता, तर्हि त्वं मां केवलं दणमात्रेणैव गृहान्निष्कासयसि ? रजकेणोक्तं रामस्तु स्त्रीवशोऽहं तु स्त्रीवशो नास्मि. श्या
For Private and Personal Use Only