SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दाना- ती तज्जनकद्रोणमेघसहितामहमधुनैवात्रानयिष्यामि. ततो रामाझामादाय जामंडलहनुमंतौ वियपनि न्मार्गेण तत्र गत्वा तङानकसहितां तां विशव्याभिधानां महासतीमानयामासतुः तस्याः करस्पर्शन तो पुतमेव सा शक्तिलक्ष्मणशरीराद् दूरं गता, तदा रामसैन्ये जयजयारावो जातः. परिणायिता व १३ विशव्या डोणमेघराझा लक्ष्मणाय. अथ पुनरपि द्वयोः सैन्ययोर्महायुधानि बनवुः. प्रांते रावणेन निजसैन्यं सकलमपि प्रायो नष्टं ज्ञात्वा लक्ष्मणोपरि चक्रं मुक्तं. तच्चक्रं तु लदमणं प्रदक्षिणीकृत्य तस्यैव हस्ते स्थितं. तदा लदमणेन रावणायोक्तं अरे रावण ! अधुनापि त्वं सीतां प्रत्यर्पय ? नो चेदिदं चक्रं ते गलनालं दयिष्यति, एवमुक्तोऽपि रावणो यदा रणान्न विरराम तदा लक्ष्मणेन तच्चक्रं रावणोपरि मुक्तं, ततश्छिन्नमस्तको रावणो मृत्युमासाद्य ज्येष्टकृष्णैकादशीदिवसे चतुर्ये नर के गतः, दे वैश्व लटमणोऽयमष्टमो वासुदेव श्युद्घोषणपूर्वकं तस्योपरि पुष्पवृष्टिः कृता. अथ रा. मः परिवारयुतो लंकायां प्रविश्य विभीषणं च राज्ये संस्थाप्य चिरकालविरहःखविह्वलामखमित शीला महासती सीतां गृहीत्वा ततो निवृत्त्यायोध्यायां समागतः, जरतादिनिर्महताम्बरेण तस्य प्र. | वेशमहोत्सवः कृतः, सुग्रीवहनुमद्भामंडलाद्याः सर्वेऽपि रामचरणौ प्रणिपत्य निजनिजस्थानके समा. For Private and Personal Use Only
SR No.020169
Book TitleDanadikulak Vrutti
Original Sutra AuthorN/A
AuthorDevendrasuri, Labhkushal Gani
PublisherShravak Hiralal Hansraj
Publication Year1917
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy