________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२२
दाना- ल्यारामांश्च क्त्वा द्वारपालानिहत्य सहर्षी रामसमीपे समागतः, रामं नत्वा सर्वोदंतपूर्वकं तेन मी. न तावृत्तांतो निवेदितः. श्रय रामोऽनेकविद्याधरवदयुतो जाममलहनुमत् सुग्रीवविराधादिसु नटसहितो त्रुरि सैन्यसंकलितो लंकासमीपे समागतः.
तो बिन्नीषणेन रावणायोक्तं हे बंधो! अधुनापि त्वं रामं प्रणम्य सीतां समर्पय ? अन्ययायं रामस्तव कुलदयं करिष्यति, इति श्रुत्वा कुछेन रावणेन स निर्भय॑ निष्कासितः, सोऽपि रामस. मीपे समागत्य प्रणामं कृतवान् . रामेणाप्यवसरं ज्ञात्वा तस्मै बहुमानं दत्वा प्रोक्तमहं लंकाया राज्यं तुन्यं दास्यामि. अथ रावणोऽपि निजसैन्यं मेलयित्वा समागतः, परस्परं दयोः सैन्ययोर्महायु प्र. वर्तितं. रावणेन निजसैन्यं भग्नं विझाय लक्ष्मणोपरि शक्तिप्रहारो मुक्तस्तेन लक्ष्मणो निश्वेतनीय
मौ पतितस्तदा शोकातुरो रामो नानाविधान् विलापान कर्तुं प्रवृत्तः, रामसैन्यं सर्वमपि शून्यं जातं. इतश्चंद्रविद्याधरणागत्य रामाय प्रणम्य चोक्तं हे स्वामिन् ! शक्क्या हतो जनः सूर्योदयं यावी. | वति, तस्य जीवनोपायश्चैकोऽस्ति. जरतमातुलस्य विशव्यानिधाना महासती पुत्री वर्तते, तस्याः | करस्पर्शनतो लक्ष्मणो नूनं शव्यरहितो चविष्यति. तत् श्रुत्वा हनुमता प्रोक्तं तां विशव्यां महास- |
For Private and Personal Use Only