________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०३
दाना खितः, श्रावणशुक्लषष्ट्यां ज्योतिषिणा लाग्नं दत्तं समुद्रविजयोग्रसेनगृहे महोत्सवा मंमिताः, योश्च । वत्ति| गृहे कुलांगना गीतानि गायंति. | अथ श्रीनेमिप्रन रथमारूढो ध्रियमाणबत्रश्वामरै:ज्यमानो विष्णुवलगऽप्रमुखयादववं दैष्टि
तः श्रीनग्रसेनगृहसमीपे समागतस्तावता प्रनुणाऽनेकशशकसूकरहरिणपारापतकुर्कुटप्रमुखप्राणिनिभृतो वाटको दृष्टः, सर्वेऽपि ते प्राणिनस्तत्र महानंदं कुर्वति. तद् दृष्ट्वा प्रणा सारथिः पृष्टः, नो सारथे किमर्थमेते प्राणिनोऽत्र समूहीकृताः संति ? सारथिनोक्तं हे स्वामिन् भवद्विवाहे गौरवकृते यादवादीनां भोजनार्थमेते सर्वे प्राणिनोऽत्र स्थापिताः संति. तवृत्तांतं श्रुत्वा दयार्द्रमानसेन प्रभुः णा दुःख प्राप्त. इतो गवादस्था राजीमत्यपि निकटप्राप्तं श्रीनेमिप्रखं वीक्ष्य स्वकीयात्मानं धन्यं मन्यमाना परमानंदोल्लसितमानसा जाता. इतस्तस्या दक्षिणेदणं स्फुरितं, ततः किमप्यमंगलं ध्यायः ती यावत्सा स्थितास्ति तावत्कृपापरेण प्रणा सारथिनमुक्त्वा रथः पश्चादालितः, तदा प्रभुमातृपितृकृष्णवलनद्रादिसकलपस्विोरबहुधा निवास्तिोऽपि श्रीनेमिकुमारो विवाहकार्य नानुमन्यत, तदीय राजीमत्यपि वजाहतेव मूया नमौ पपात, सखीभिः शीतलजलापचौरैः सचेतनीकृता नानाविध
For Private and Personal Use Only