________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना-| विलापांश्चकार. अथेतो लोकांतिकदे वैस्तत्रागत्य जयजयेतिशब्दोचारपूर्वकं प्रनोर्दीदासमयो झा.
| पितः, प्ररपि वार्षिकदानं दत्वा शिविकामारुह्य देवमनुष्यादिपरिवारवेष्टितो गिरिनाराचले सहस्रा
प्रवने समागत्य सहस्रपुरुषैः सह श्रावण शुक्लषष्ठीदिने पंचमुष्टिलोचं कृत्वा दीदा जग्राह, दितीयदि. १०४
ने च वरदत्तद्दिजगृहे प्रणा परमानेन पारणं कृतं, तत्र पंचदिव्यानि प्रकटितानि. अथेतश्चतुःपं. चाशद्दिनानि प्रभुणा बद्मस्थत्वेन व्यतिकांतानि, तत आश्विनामावास्यायां सहस्राम्रवने प्रचोः केवलझानं समुत्पन्नं, चतुःषष्टिनिरिः समागत्य तत्र समवसरणं कृतं, तदा वर्षापनिकादातारं पुरुषप्रति श्रीकृष्णो द्वादशकोटिं रूप्यकाणां दत्वा यादवबंदपरिवृत नग्रसेनराजीमतीसहितः प्रभोदनार्थ त. त्रायातः, प्रनो र्देशनां श्रुत्वा वरदत्तप्रमुर्दिसहस्रनृपै राजीमतीप्रमुखाभिर्बहुभी राजपुत्रीभिर्दीदा गृ. होता. प्रभुणा च तत्राष्टादशगणधरस्थापना कृता, ततः श्रीकृष्णेन पृष्टं हे भगवन् गवता सह राजी. मत्या एतादृशस्य स्नेहस्य किं कारण? भगवता स्वकीयपर्वनवनववत्तांतः कथितः. अय कष्णेत दशनिदशाश्वोग्रसेनरामादिभिश्च श्रावकत्वं प्रतिपन्नं. शिवादेवीरोहिणीरुक्मिणीनिश्च श्राविकात्व| मापनं. एवं प्रणा चतुर्विवसंघस्थापना कृता, प्रभोः शासने गोमेधनामा यदों विकाख्या च देवी ।
For Private and Personal Use Only