________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना) जाता. एवं सप्तशतवर्षाणि केवलपर्यायं पालयित्वा सर्वायुश्च सहसैकवर्षमितं समाप्य रैवताचले श वृत्तितोत्तरपदत्रिंशतिः साधुभिः सहाषाढशुक्लाष्टम्यां प्रभुमां गतः, राजीमत्यपि एकवर्ष छद्मस्थत्वं पंचशतवर्षे च केवलिपर्यायं पालयित्वा सर्वायुरेकोत्तरनवशतवर्षमितं क्त्वा प्रोः पूर्वमेव मोदं गता. १०५ | श्रीनेमि पितरौ च चतुर्थदेवलोके गतौ.
घ्यथाग्रे प्रसंगतः श्रीकृष्णद्दारिकासंबंधी लेशतः प्रदर्श्यते - एकदा विष्णुना श्रीनेमये पृष्टं हे स्वामिन् द्वारिकायाः केनांतो भविष्यति ? पुनः कीदृग्मे मरणं भविष्यति ? प्रणोक्तं मदिराप्रयोगेकुपितः कृष्णद्वीपायनर्पिर्द्धारिकां प्रज्ज्वालयिष्यति, तव मरणं च ते वृभ्रातृजराकुमारहस्तेन नविष्यति, तत् श्रुत्वा जराकुमारो विदेशे गत्वा वनमध्ये स्थितः, मदिरा च कृष्णेन द्वारिकातो व हिर्गिरिकंदरायां निक्षिप्ता. यथैकदा सांप्रद्युम्नादयः कुमारा नगरादहिः क्रीडार्थ निर्गताः, तृषातुरैश्च तैः कंदरास्थमदिरापानं कृतं तेनोन्मत्ती नृतैस्तैस्तत्र तपस्तप्यमानो द्वीपायनर्षिर्दृष्टः, मदिरातः परखशीतैस्तैस्तं दृष्ट्वा चिंतितमहोऽयं खल्वस्माकं नगरीसंहारको भविष्यतीति विचिंत्य ते सर्वेऽपि संनृय तमृषिं निर्भर्त्य ततो निष्कासयामासुः क्रुद्धोऽय स द्वारिकाज्वालननिदानं कृत्वा मृतोऽग्निकु
For Private and Personal Use Only