SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दाना | मारेषु देवो जातः, तत आगत्य तेन पएमासं यावद् द्वारिका ज्वालिता. तस्मिन् दावानले कृष्वमलदेवी विना यादवप्रभृति सर्वेऽपि ज्वलिताः. अथ कृष्णवतदेवौ ततो निर्गस्य यत्र वने जराकुमा रस्तिष्टति तत्र जवितव्यतायोगेन समागतो, कृष्णं तृषार्त वीदय बलदेवो जलार्थ दूरे गतः. शो १०६ वनांतमता जराकुमारेण वृदबायासुप्तकृष्णपादपद्मं हरिणेदणवद् दृष्ट्वा तं हरिणं मन्यमानेन क ताकृष्टं वाणं मुक्तं, तेन विठः कृष्णः पूच्चकार, जराकुमारस्तूर्ण तत्रागत्य बाणविकं च कृष्णं वि. झायात्यंत विषादं कृतवान्. कृष्णोनोक्तं श्रीनेमिप्रवाक्यं कथमन्यथा भवेत् ? अथ वाणघातविधुरोऽपि कृष्णो जराकुमारंप्रति जगाद, अथ त्वमितो पुतं दूरे ब्रज ? नो चेदवागतो बलभः क्रोधेन त्वां व्यापादयिष्यतीत्युक्त्वा तेन स्वकीयं कौस्तुनरत्नं तस्मै समादिष्टमथ त्वया पांमवाय गत्वा सवोऽप्ययमुदंतः कथनोयः. थथ जराकुमारस्ततो निर्गत्य पांमुमथुरायां पांमवानामग्रे प्राप्तः, कथितश्च तेन तेन्यः सर्वोऽपि द्वारिकादाहादिवृत्तांतः, दर्शितं च तत्कौस्तुजरनं. तत् श्रुत्वा ते पंचापि पांडवा वैराग्यं प्राप्य दीदां गृहीत्वा मोक्षे गताः. शो जराकुमारगमनानंतरं रौद्रध्यानाधिरूढः कृष्णो वर्षेक| सहस्रायुः समाप्य मृत्वा तृतीये नरके गतः. अय बल नद्रो जलं.लात्वा यावत्तत्र समायाति, तावत् । For Private and Personal Use Only
SR No.020169
Book TitleDanadikulak Vrutti
Original Sutra AuthorN/A
AuthorDevendrasuri, Labhkushal Gani
PublisherShravak Hiralal Hansraj
Publication Year1917
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy