________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना- कृष्णं तथावस्थं वीक्ष्य मूर्जितं च तं मन्यमानो बहुकालं यावत्तबरीरं स्कंधे वहमानो वव्राम. किय.
ता कालेन सिघार्थदेवेन प्रतिबोधितस्तचरीरस्यामिसंस्कारं कृत्वा वैराग्याहीदां गृहीतवान्. एकदा म | बलर्षिरादारार्थ नगरमध्ये गतः, तत्र बलर्षिरूपमोहितया कयाचिस्त्रिया घटकंठस्थाने पुत्रकंठे दव१०७ | स्को दत्तस्तदा तेन मुनिना तां स्त्रियं प्रतिबोध्य तत्कृतं तदनर्थ दूरीकारयित्वा स्वयं च तदादितो
नगरागमनानिग्रहं गृहीतवान. वनस्थितेन बलजदर्षिणा बहवस्तिर्यचः प्रतियोधितास्तेष्वेको मृगो भद्रकलावतया सुश्रावकवद्रलजऽसेवां करोति. अयैकदा तत्र वने कश्चिद्रयकारः काष्टं चेदयति. तं वीदय स हरिणः संझया बलर्षि तत्रानयामास. रयकारश्व मुनये जिदां दातुं लमो हरिणश्च तत्रस्थो तदनुमोदनं करोति. इतोऽदिता वृक्षशाखा तेषां त्रयाणामुपरि पतिता, त्रयोऽपि कालं कृ. स्वा शुनध्यानेन पंचमे देवलोके गताः ॥ इति शीलकुलके नेमिनायकथा ।
गाथा-सीलं उत्तम वित्तं । सीलं जीवाण मंगलं परमं ।। सीलं दोहग्गहरं । सीलं सुकाण कुलभवणं ॥२॥ व्याख्या-शीलशब्देन ब्रह्मचर्य तमुत्तमं प्रधानं वित्तं धनं, शीलरूपधनस्य चौ. रादिकेन्योऽपि जयं नास्ति. पुनः शीलं परममुत्कृष्टं मंगलं, शीलरूपमंगलं कदापि न हीयते. पुनः
For Private and Personal Use Only