________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना| शीलं दौर्भाग्यस्य हंत, अर्थात्तेन शीलेन प्राणी सौनाग्यवान् भवति. पुनः शीलं समस्तानां सु. सन खानां कुलभवनं गृहमस्ति. ॥२॥
गाथा-सीलं धम्मनिहाणं । सीलं पावाण खंडणं जणियं ॥ सीलं जंतूण जगति । अकि १००
त्तिमं मंझणं नेयं ॥ ३॥ व्याख्या-पुनः शीलं कीदृशं? शीलं धर्मस्य निधानं. पापानां च खमनं कथितं, पुनः शीलं जंतूनां जगति लोके अकृत्रिमं मंझनं प्रवरमानुषणं ज्ञेयं, अन्यान्यानुषणानि विघटयंति परं शीलरूपशृंगारः सर्वदा स्थिरीभवति. ॥ ३ ॥
गाथा-निरयवारनिरंधण-कवाडसंपुडसहोयरबायं ॥ सुरलोषाधवलमंदिर-थारुहणे पवरनिस्सेणी ॥ ४ ॥ व्याख्या-पुनः कीदृशं शीलं? नरकस्य यद् दारं तस्य निरुंधने कपाटसंपु. टसदृशं, पुनः सुरलोकानां देवलोकानां यानि धवलमंदिराण्यावासास्तत्रारोहणे प्रवरनिःश्रेणिसह. शं ज्ञेयं. ॥ ४ ॥ ___गाया-सिरि जग्गसेणधूया । राईम लहन सीलवईरेहं ।। गिरिविवरगन जीए । रहने | मी गविन मग्गे ॥ ५ ॥ व्याख्या-श्रीनग्रसेनराजपुत्री राजीमती शीलवतीनां मध्ये रेखां लग
For Private and Personal Use Only