SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दाना| शीलं दौर्भाग्यस्य हंत, अर्थात्तेन शीलेन प्राणी सौनाग्यवान् भवति. पुनः शीलं समस्तानां सु. सन खानां कुलभवनं गृहमस्ति. ॥२॥ गाथा-सीलं धम्मनिहाणं । सीलं पावाण खंडणं जणियं ॥ सीलं जंतूण जगति । अकि १०० त्तिमं मंझणं नेयं ॥ ३॥ व्याख्या-पुनः शीलं कीदृशं? शीलं धर्मस्य निधानं. पापानां च खमनं कथितं, पुनः शीलं जंतूनां जगति लोके अकृत्रिमं मंझनं प्रवरमानुषणं ज्ञेयं, अन्यान्यानुषणानि विघटयंति परं शीलरूपशृंगारः सर्वदा स्थिरीभवति. ॥ ३ ॥ गाथा-निरयवारनिरंधण-कवाडसंपुडसहोयरबायं ॥ सुरलोषाधवलमंदिर-थारुहणे पवरनिस्सेणी ॥ ४ ॥ व्याख्या-पुनः कीदृशं शीलं? नरकस्य यद् दारं तस्य निरुंधने कपाटसंपु. टसदृशं, पुनः सुरलोकानां देवलोकानां यानि धवलमंदिराण्यावासास्तत्रारोहणे प्रवरनिःश्रेणिसह. शं ज्ञेयं. ॥ ४ ॥ ___गाया-सिरि जग्गसेणधूया । राईम लहन सीलवईरेहं ।। गिरिविवरगन जीए । रहने | मी गविन मग्गे ॥ ५ ॥ व्याख्या-श्रीनग्रसेनराजपुत्री राजीमती शीलवतीनां मध्ये रेखां लग For Private and Personal Use Only
SR No.020169
Book TitleDanadikulak Vrutti
Original Sutra AuthorN/A
AuthorDevendrasuri, Labhkushal Gani
PublisherShravak Hiralal Hansraj
Publication Year1917
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy