________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वृत्ति
१०[u
दाना | तु, यया गिरिविवरे गुहामध्ये प्राप्तो रथनेमिर्मार्गे स्थापितः ॥ ५ ॥ राजीमतीकथा चेattarai श्रीमीश्वरस्य दीक्षाग्रहणसमये गृहस्थया राजीमत्या सह स्थनेमी रागं ध लगः, तस्यै च वस्त्रालंकारतांबूलादीन मुंचति, राजीमती तु तं पतिलघुव्रातरं मन्यमाना निर्विकार तया गृह्णाति थैकदा तेन शुशीलवतीं राजीमतीमेकांते मिलित्वा कथितं त्वमद्याप्यपरिणीता वर्त्त ततो मया सह पाणिग्रहणं कुरु ? राजीमत्या चिंतितं मयायं युक्त्या प्रतिबोध्य इति विचार्य तयोक्तं त्वं ममावासे भोक्तुं समागच्छेरित्युक्त्वा राजीमती स्वावासे गता, इतो रथनेमिरपि तत्रागतस्तदा राजीमत्या भुंजमानया मदनफलमात्राय वमनं कृतं ततस्तया स्यनेमये प्रोक्तं त्वममुं मया वमितमाहारं प्रदाय ? तेनोक्तं हे सुभगे किमहं श्वास्मि यह मिताहार नदयामि ! तयोक्तमेवमेव मिताहारखत्तव वृष्ात्राहं परिहृतास्मि एवंविधां च मां त्वं कथं वांबसि ? तत् श्रुत्वा रथनेमिर्ल तिः सन् स्वगृहं गतः इतः श्रीनेमिप्रनोः केवलज्ञानं समुत्पन्नं तदा श्रीकृष्णः परिवारयुतो म होत्सवपूर्वकं प्रभुं वंदितुं समागतः तत्र राजीमतीरथनेमिप्रभृतिनिदिदा गृहीता. त्र्येकदा वर्षामहामध्ये कायोत्सर्गेण स्थितोऽस्ति इतो राजीमती श्रीनेमये वंदितुं समागनंती मा
For Private and Personal Use Only