SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दाना | र्गे मेघवृष्टितस्तस्यामेव गुहायां प्रविष्टा. जलेना नतानि वस्त्राणि च शरीरतो दुरीकृय तया गुहापनि यो मुत्करलीकृतानि. तत्र विस्तृतांधकारतस्तया गुहामध्यस्थितो स्थनेमिन झातः, स्यनेमिस्तु तां वि वसनां निरीदय मदनसुन्नटमुक्तवाणधोरणीभिर्विको ध्वस्तधैर्यो वव. ततो मन्मयोन्माथितमानसो रयनेमिस्तांप्रति जगाद हे जडे प्रथमत एवावयोर्वहुस्नेहो वर्त्तते, ततोऽत्र प्रथमं भोगविलासं कृत्वा मनसि च संतोषमादाय पश्चात् शुद्धं चारित्रं पालयिष्यावः. इति श्रुत्वा महासती राजीमती वस्त्रै निजदेहमाबाद्य तन्मनोनवमनोभवोन्मत्तगजेंडांकुशनिनं घनगंभीरभारत्या वचनमुवाच, जो महा नुनाव ! प्रथमं गृहस्थावस्थायामपि मया त्वं प्रतिबोधितः, पुनस्त्वं महति कुले समुत्पन्नोऽसि, त्वयै तवचनोच्चारमपि कर्तुं न युज्यते, यावान्यां जगवत्समीपे महाव्रतान्यंगीकृत्य सर्वेऽपि चोगा वांताः संति, वांतनोगेबां कुर्वाणाः श्वेव जगतीतले लघुतां प्रयांति. इत्यादिसुवचनैः प्रतिबोधितो रथनेमी राजीमतीप्रति कथयामास, हे सति त्वं धन्यासि, कुपथगामिनं मां त्वया प्रतिबोधसुजाषितदवरकैराकृष्य सन्मार्गे समानीत इत्युक्त्वा स ततो निःसृत्य श्रीनेमिप्रभोः समीपे तत्प्रमादस्थानमालोच्य | शुष्चारित्रं प्रपाव्य केवलज्ञानं प्राप्य मोदं गतः, राजीमत्यपि शुष्मनसा निखद्यचारित्रं प्रपाट्य For Private and Personal Use Only
SR No.020169
Book TitleDanadikulak Vrutti
Original Sutra AuthorN/A
AuthorDevendrasuri, Labhkushal Gani
PublisherShravak Hiralal Hansraj
Publication Year1917
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy