________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना केवलज्ञानमासाद्य शिवं गता. ॥ इति राजीमतीकया । वन गाथा-पज्जलिनवि हु जलणो । सीलप्पनावेण पाणीधे होश ॥ सा जयन जए सीया
। जीसे पयमा जसपमाया ॥ ६ ॥ व्याख्या-सा सीता सती जगति लोके जयतु, यस्या यशःप. १११
ताका प्रकटा वर्तते, यतो यांप्रति प्रज्ज्वलितो धगधगायमानोऽपि ज्वलनोऽमिः शीलप्रभावेण पा नीयं जलं भवति. ॥ ६ ॥ सीतायाः कथा चेचं-मिथिलायां नगर्या जनकराजा राज्यं करोति. तस्य विदेहाख्या राशी, अन्यदा तया पुत्रपुत्रीयुगलं प्रसूतं. तावता कर्मयोगेन पूर्वगववैरिणा दे. वेन पुत्ररत्नमपहृत्य वैताब्यपर्वते समानीय मुक्तं दृष्टं च तत्रत्यदक्षिणश्रेणिस्थस्थनू पुरनगराधिपतिचंद्रगतिनामराज्ञा वनमागतेन. सोऽथ तं बालमादाय स्वप्रियायै चंऽमत्यै भामंडल श्यनिधानपूर्वकं पुत्रीकृत्य समर्पितवान. श्रथ जनकराजादिभिः पुत्रापहरणं ज्ञात्वा शोकपीडितैः पुत्रीमुख वीदय शीतलीय तस्याः सीतेति नाम दत्तं. अथ सा सीताऽनुक्रमेण यौवनावस्थां प्राप्ता. तो मायूरशा लपुराधिपतिर्लेबनृपो मिथिलानगरी परिवेष्ट्य स्थितः. तोऽयोध्यायां नगर्या दशरथानिधानोरा जा राज्यं करोति, तस्य कौशव्यासुमित्राकैकेयीसुप्रनानिधानचतुर्महिषीकुदिसमुद्भवाः क्रमेण राम
For Private and Personal Use Only