SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दाना- लक्ष्मणनरतशत्रघ्नाभिधानाश्चत्वारः पुत्रा आसन. अथ जनकराज्ञा दूतं प्रेष्य दशरयाय निजशत्रुक तपराभवदरीकरणार्य सहायो मार्गितः, दशरथराजापि स्वमित्रसहायार्थ निजसकलसैन्ययुतः प्रया णाभिमुखो बनव. तदा रामचंण सविनयं प्रणामं कृत्वा निजजनकाय कश्रितं हे पितरत्र कार्ये ११ भवद्भिः कृपां विधायाहमेव प्रेष्यः, महताग्रहेण राझा तत्प्रतिपन्नं. श्रथ पितुराझामादाय सलक्ष्मणो रामो निजसैन्ययुतो मिथिलासमीपे समागतो म्ले चैः सह च युद्धं कृत्वा तान विजित्य तद्देशाद्दूरे निष्कासयामास. अथ रामपराक्रमोल्लसितमानसेन जनकेन चिंतितं ममेयं दुहिता सीता रामचंडयोग्यैव. इति विचार्य जनकेन राममापृच्च्य तेन सार्ध सीताया नहाहो मेलितः. अय रामः सै. न्ययुतस्ततो निवृत्त्यायोध्यायामागतः, तो नारदर्षिजनकराझोतःपुरे समायातस्तदा तस्य भयानक रूपं वीक्ष्य भीतया सीतयात्रंदितं, तेन रुष्टो नारदो वैताढये गत्वा चंद्रगतिपुत्रभामंडलाय सीताया रूपादिगुणानां प्रशंसां कृतवान्. तत श्रुत्वा मदनातुरो नाममलो विह्वलतां प्राप्तः, चंद्रगतिगझा तद् वृत्तांतं ज्ञात्वा नाममलायोक्तं हे पुत्र त्वं खेदं मा कुरु? ते सीतापरिणयनमनोरथमहं सफलीक । रिष्यामीत्युक्त्वा तेन निजदूता जनकपार्श्वे प्रेषिताः, दूतैस्तत्र गत्वा भामंडलकृते सीता याचिता, किं For Private and Personal Use Only
SR No.020169
Book TitleDanadikulak Vrutti
Original Sutra AuthorN/A
AuthorDevendrasuri, Labhkushal Gani
PublisherShravak Hiralal Hansraj
Publication Year1917
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy