SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir GIF दाना तु जनकस्तन्नांगीकरोति. ततस्ते जनकं गृहीत्वा चंद्रगतिसमीपे गताः, तत्र चंद्रगतिना जनकायोक्तं नसत्वं सीतां देहि ? तेनोक्तं सीता तु प्रथमत एव मया रामाय दत्तास्ति, किं चोत्तमकुलोत्पन्नः स्वक न्या त्वेकवारमेव दीयते. तदा चंद्रगतिना विमृश्योक्तं मम पार्श्वे वज्रावर्णिवावर्ताख्ये हे धनुषी व. “ते, तयोरुपरि यो वाणं समारोपयेत्स सीतां परिणयतु. जनकोऽपि तत्प्रतिपद्य धनुःसहितो मिथि लायां समागतः. अथ तेन तत्र स्वयंवरमंम्पसमारंजः कृतः, तत्रानेकनुचरखेचराश्च समागताः, रा. मलक्ष्मणावपि समागतो. तदा विविधालंकारवस्त्राभिरामा घनालिमंमिता सौदामिनीव स्वकीयापांगेदणैः दणं दोणीभृतां मनांसि दोन्नयंती सीतापि स्वयंवरमंमपे समागता, अथ मंझपमध्यस्थापित वज्रावर्तधनुषि बाणमारोपयितुं विश्वैरपि राजकुमारैः प्रयत्नः कृतः. परं कोऽपि तमारोपयितुं समर्थो न बनव. अथ रामचंण निजपितुराझया तनुः कमलनालवदामेडयित्वा तस्मिन् वाणमारोपितं, मिलितसकलराजकुमारहृदयविदारको विहितश्च तेन तस्य टणत्कारः, स्थापिता च तदाणमेव सीत. | या रामचंदकंठे वरमाला. तावता लक्ष्मणेनाप्युबायार्णवावर्तधनुः समारोपितं, तदा तुष्टैर्विद्याधरैस्तस्मै स्वकीयाष्टादश कन्याः परिणायिताः. अयैतत्स्वरूपमालोक्य नामंडलोऽत्यंत क्रुधः, तश्चैको झानी। For Private and Personal Use Only
SR No.020169
Book TitleDanadikulak Vrutti
Original Sutra AuthorN/A
AuthorDevendrasuri, Labhkushal Gani
PublisherShravak Hiralal Hansraj
Publication Year1917
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy