________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्त
१२४
दाना | साधुस्तत्र समागतः, सर्वेश्च वंदितः, माधुनोक्तं सीता हि नामंडल नगिनी वर्तते. तत श्रुत्वा सर्वेः
विचमत्कृतास्ततो मुनिना तस्य देवापहारादिः सर्वोऽपि वृत्तांतः कथितस्तदा भामंडलो लऊयात्र
नतकायः स्वस्थीन्य स्थितस्ततो गमलदमणाद्याः सर्वेऽपि सीतासहिताः स्वगृहे समायाताः । अथैकदा दशरथराझा निजवृछनावं ज्ञात्वा रामचंडाय राज्यं दातुं समारंनः कृतः तदा के केयी स्वावसरं झात्वा पूर्वदत्तं वरं मार्गयितुं राज्ञः समीपे समागता. वरमार्गणाय राझादिष्टा कैके. यी प्रोवाच. मम पुत्रस्य भरतस्य राज्यं देहि ? रामश्च वने वासं कुर्यात्. तत् श्रुत्वा दशरयो वज्रा हत श्व शून्यहृदयो बनव. तदा रामचंणोक्तं हे पितर्नरतः सुखेन राज्यं करोतु, थहं च मम मातुः कैकेय्याः सुखार्थ वने स्थास्यामीत्युक्त्वा रामचंद्रो विषादं कुर्वती निजमातरं युक्त्यादिगनित मिष्टवचनैः प्रतिबोध्य धनुर्ग्रहीत्वा सीतालक्ष्मणयुतो वनप्रति चचाल. तदा सकलनगरलोका अपि शोकाकुलाः संजाताः. अथ रामस्तान्यां सहितः शनैः शनैः पंथानमुलंध्यानुक्रमेण दंगकारण्यमागतस्तत्रैको मासदपणोपवासी साधुराहारार्थ समागतः. सीतया च स शुझान्नपानादिभिर्भक्तिपूर्वकं प्रतिलाभितो दे वैश्च सीतोपरि पुष्पवृष्टिः कृता. तस्तत्रैकः पदी रोगाजितः समागत्य तस्य मुने.
For Private and Personal Use Only