SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दाना श्चरणयोलमः, मुनिपादस्पर्शतः पक्षिणो रोगा विनष्टाः, तदाश्चर्य विजोक्य रामेण साधं वंदित्वा । ष्टं हे स्वामिन् कोऽयं पदी ? कयं तस्य रोगा बवुनष्टाश्व. मुनिनोक्तमत्र पूर्व कुंगकारकटकानिधं नगरमासीत् , दमकाभियो नृपः पालकनामा च तस्य प्रधानो बभूव. स प्रधानोऽभव्यत्वाद् देषबुट्या११५ ऽत्रागतान चरणकरणोधतान शमसंवेगादिगुणगणमंडितान् श्रीस्कंधकाचार्यपंचशतशिष्यान गुरुस हितान यंत्रे निष्पीड्य व्यापादितवान, शिष्यास्तु सर्वेऽपि शुनध्यानोत्पन्नदपक श्रेणिसमारूढा अंत कृत्केवलित्वमासाद्य मोदं गताः, किं तु तद्ष्टकृतशिष्यविझवनतः कषायोझवनात्स्कंधकाचार्यो नि दानं कृत्वामिकुमारेषु देवत्वेन समुत्पन्नः, सक्रोधेन तेनामिकुमारेण तद्देशराजादि सर्व ज्वालितं. तेन चैतदंडकारण्यं जातं. यश्च दंझकराझो जीवोऽवृत्स संसारेऽनेकयोनिषु ब्रांत्वैष कुष्टरोगाक्रांतप दी जातः, स च मां विलोक्य जातिस्मरणं प्राप्य जिनधर्मीगीकारतो नीरोगो जातः. अतो हे राम चंद्र ! अयं जटायुःपदी तव साधर्म्यस्ति, तत् श्रुत्वा रामेण तं जटायुषं मित्रीकृत्य निजसाथै गृहीतः, अथ ते सर्वेऽपि ततः प्रयाणं कृत्वा दक्षिणदेशे गोदावर्या नपकंठे प्राप्ताः तत्र लक्ष्मणो वनलीला. कौतुकं निरीदमाणो वंशजालनिकटे खमकं पतितं ददर्श. निजदत्रियजातिवनावतस्तं करातक For Private and Personal Use Only
SR No.020169
Book TitleDanadikulak Vrutti
Original Sutra AuthorN/A
AuthorDevendrasuri, Labhkushal Gani
PublisherShravak Hiralal Hansraj
Publication Year1917
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy