________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वत्त
दाना | खालमादाय तत्तैदण्यपरीक्षार्थ तेन सा वंशजालिश्विना. शस्तनामिकुंडोपरि अवनतशिरा धूम्रपा- |
नं क्रियमाणो विद्यासाधनपरः कोऽपि पुरुषस्तत्करवालघाततो विबुनमस्तको बव. तं तथावस्थं दृ
ष्ट्वा दययार्थीनतमानसो लक्ष्मणः शुचं गतो विचारयामास, हा मयाऽनर्थदंडरूपक्रीडामात्रेणैव को ११६
पि तपस्तप्यमानो निरपराधिजनो व्यापादितः. अथ स शुचाकुलमानसस्तं करवालमादाय रामस. मीपे समागत्य सर्वमपि तं वृत्तांतं कथयामास, रामेण खजमालोक्योक्तमेष खबु चंद्रहासखझोऽतस्तसाधनपरः कोऽपि जनस्त्वया क्रीमामात्रेण हतः, नूनमत्र कोऽपि तस्योत्तरसाधको जविष्यति. इतः खरनामा रादासः पाताललंकाधिपतिव, तस्य रावणगिनी सूर्पणखानिधाना प्रियास्ति, तस्य पु. त्रो विद्यासाधनतत्परो वंशजालिमध्ये तपस्तप्यमानोऽनृत.
अथ सा सूर्पणखा स्वपुत्रतपोऽवधिकालं संपूर्णी नृतं विज्ञाय तच्छुट्यर्थ तवागता, दृष्टं च त. या निजपुत्रशरीरं शिरोविहीन. ततो विविधान् विलापान कुर्वती पदानुसारेण सा रामलक्ष्मणसमीपे समागता, जितकामं रामरूपं दूरादेव विलोक्य मन्मयोन्माथितहृदया सा निजतनयमरणोद्भवं | फुःखं विस्मृत्य तंति हंत जोगविलासप्रार्थनां चकार. तदा रामेणोक्तमहं तु सचार्योऽस्मि, अतो
For Private and Personal Use Only