________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना लक्ष्मणांतिके व्रज ? ततस्तया वृदतलासीनस्य लक्ष्मणस्य पार्श्व समागत्य तथैव चोगप्रार्थना कृता. | लक्ष्मणेनोक्तं प्रथमं त्वया मे ज्येष्टबंधुः प्रार्थितोऽतो मे त्वं जननीतुल्यासि. ततः सीतया हसित्वा तांप्रत्युक्तमेवं प्रार्थनानंगतस्त्वं कापि दुर्लगैवानुमीयसे. तत् श्रुत्वा क्रोधानलाध्मातमानसा सूर्पण खोवाच समयेऽहं तवाप्यनिमानमुत्तारयिष्यामीत्युक्त्वा सा निजपतिखररादाससमीपे गता. कथिता च शंबूकमरणवार्ता. ततो रुष्टोऽयं खररादासश्चतुर्दशसहस्रसुभटयुतो युद्यार्थ तत्रागतस्तदा लक्ष्मणः सीतारदणकृते रामं तत्रैव मुक्त्वा सन्नधः स्वयं तैः सह योधुं प्रचचाल. रामेणोक्तं हे बंधो तत्र यदि किमपि संकटमापतेत्तदा त्वया सिंहनादः कार्य इति ब्रातुर्वचनं प्रतिपद्य लक्ष्मणो सदाससैन्यानिमुखमागत्य विविधास्त्रैरेकोऽप्यनेकीत श्व रादसान पातयामास. लक्ष्मणप्रहारतो जर्जरी नृतं रादाससैन्यं विलोक्य सूर्पणखा त्रिकूटपर्वते निजत्रातृरावणसमीपे समागत्य सर्व वृत्तांतं कथयित्वा सीतारूपलावण्यादिप्रशंसां चकार. तत् श्रुत्वा मदनव्यथाव्यर्थी नृतमतिप्राग्जारो रावणस्तूर्ण पुष्पक विमानमारुह्य रामसीतापादन्यासपवित्रीऋतस्थानमाससाद. विद्ययादृश्यीव्रतो रावणो रामनिकटवर्ति नीं सीतामपहर्तु स्वमसमर्थ मन्यमानो निःसपत्नीकमंदिरं लक्ष्मणनादनिभं सिंहनादं कृतवान्.
For Private and Personal Use Only