________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना-| तत श्रुत्वा रामो निजसंकेतमनुसृत्य सीतां तत्रैव मुक्त्वा सन्नध्वस्तूणीरो धनुःपाणिस्ततः शीव ल. | दमणसहायार्थ चचाल. तदवसरं प्राप्य कपटैकपटू रावणो दृतं पूत्कुर्वती सीतामपहृय स्वकीयविमा
ने च तां संस्थाप्य ततश्चचाल. सीताकृतपूत्कारमाकार्य निकटस्थो जटायुराकाशे नड्डीय स्वनखै ग११० वणशरीरं विदारयितुं लमस्तदा रुष्टेन रावणेन खाप्रहारतोऽसौ पदिराम् नमो पातितः, विमानस्थि. | ता सीता महता स्वरेण हा राम हा लक्ष्मण हा भामंडल मामस्माद्दुष्टरादमाद रक्षेति पूचकार. तत् श्रुत्वा गगनाध्वना गबता भामंमलपदातिनैकेन रावणेन सह युद्धं कृतं, कृपाणप्रहारतो रावणेनासावपि मौ पातितः, अथ पथि रावणेनानेकप्रकारमिष्टालापैः सीतामनो वशीकर्तु प्रयत्नो कृतः परमूषर नमो धाराधरधोरणीव तस्य वाग्विलासा निष्फला जाताः.
अथ रावणो लंकायामागत्य पाहरिकैः परिवेष्टितायामशोकवाटिकायां सीतां रदितवान्. तत्र रामनामैकतानमानसा सीता रामलक्ष्मणकुशलसंदेशलानावधिपत्याख्यातानपाना जिनध्यानपरा निजकालं गमयांचकार. अथ तत्र गमागमन निरीक्षणादिस्मयमापन्नो लक्ष्मणस्तंप्रत्युवाच हे बंधो न | वद्भिस्तत्रैकाकिनी सतीसीतां विहाय कुतोऽत्र समागमनं विहितं, चकितेन रामेणोक्तं हे बंधो मया
For Private and Personal Use Only