SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रात्त दाना- तु त्वत्कृतसिंहनादमेवाकर्यात्रागमनं कृतं, लक्ष्मणेनोक्तं मया तु सिंहनादो नैव कृतः, नूनं केन चित्कपटपाटवकोविदेनारिणाऽयं प्रपंचो विहितोऽस्ति, अतस्त्वं तूर्ण तत्र वज? अहमपि तूर्ण शत्रुन हत्वागबामीत्युक्तो रामोऽविलं त्वस्तिपदैस्तत्र समायातः, सीतां चादृष्ट्वा वजाहत श्व मूर्ग प्राप. कियकालांतरे सुरभिवनवायुना सचेतनीन्य सीताशुष्ट्यर्थमितस्ततो वनमध्ये विलोकयामास. तो मरणांतदशाप्राप्तं विशीर्णपदजालं मौ बुवंतं जटायुपक्षिणं विलोक्य सीतावियोगापन्निमयोऽपि रामस्तं नमस्कारमंतं दत्तवान, तत्पन्नावतो जटायुपदी पंचत्वमधिगत्यापि चतुर्थे माहेऽदेवलोके दे. वत्वेनोत्पन्नः, पुनः स्मृतिपथमागतां सीतां कुत्राप्यनालोक्य रामो मूर्जितः, सो विषन्निषूदनोलसितमानसो लक्ष्मणस्ततो निवृत्त्य यावत्तत्र समायाति तावडामचे क्य खिनमानसोऽनिलजलादिप्रयोगेण रामं सचेतनीचकार. सचेतनी नृतो रामोऽवोचत हे व्रातः! सीतां मुक्त्वा यदाहं तव समीपे रुमागतस्तदा केनापि बलान्वषिणारिणा सीतापहरणं कृतं. लक्ष्म नोक्तं हे भ्रातरधुना वं मा विषादं कुरु ? धावां शीघ्रमेव सीतायाः शुहिं करिष्यावः. शो वि. राधान्निधः पूर्वपाताललंकाधिपतिस्तत्रागत्य रामलक्ष्मणौ वंदित्वावदत् हे स्वामिन् मयाधुना श्रुतं यः | नात्रो. For Private and Personal Use Only
SR No.020169
Book TitleDanadikulak Vrutti
Original Sutra AuthorN/A
AuthorDevendrasuri, Labhkushal Gani
PublisherShravak Hiralal Hansraj
Publication Year1917
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy