________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना- लक्ष्मणेन मम वैरी खरो हतस्तेनाहमतः परं भवत्सेवकोऽस्मि. रामलक्ष्मणान्यां तमाश्वास्य पाताल
वृत्ति लंकाधिपतिः स्या
तः किष्किंधाधिपतिः सुग्रीवो बहिः क्रीडार्थ गतस्तदवसरं प्राप्य केनचिद्दिद्याधरेण स्वकीय११०
विद्याबलतः सुग्रीवरूपं विधाय तस्य राज्यं गृहीत्वा तदंतःपुरे प्रविष्टं, तत् श्रुत्वा खेदमुपगतः सत्यसुग्रीवो रामपार्श्वे समागत्य निजवृत्तांतं कथयित्वा विज्ञप्तिं कृतवान. हे स्वामिन् ममोपरि कृपां विधा य वैरिणं निष्कास्य मम राज्यं दापयित्वा मां सेवकं सनाथीकुरु ? तत् श्रुत्वा कृपाबुरामेण शीवमेव तत्रागत्य मायाविनं सुग्रीववेषधरं विद्याधरं निर्जीत्य सत्यसुग्रीवाय तद्राज्यं समर्पितं. तुष्टोऽय सुग्रीवो निजाष्टादशकन्यानां पाणिग्रहणकृते रामं निमंत्रयामास. रामेणोक्तं प्रथमं त्वं सीताशुहिं समानीय मम मनःसंतापं दुरीकुरु ? पश्चात्त्वयुक्तं सर्वमप्यहं करिष्यामि. तत श्रुत्वा विराधसुग्रीवो सीताशुव्यर्थ विमानस्थितौ चलितो. इतस्तान्यां रावणकृतखाप्रहारतो मौ पतितो जाममलपदातिरत्नजटीविद्या
धरो दृष्टः, वेदनाक्रांतेनापि तेन रावणकृतसीतापहरणादिसर्वोऽपि वृत्तांतस्तान्यां कथितः, तत श्रुत्वा | तौ हावपि तूर्ण रामसमीपे समागत्य तवृत्तांतं कथयामासतुः.
For Private and Personal Use Only