SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दाना | दावपि बलभादिपरिवारयुतौ योग्यस्थानके समागतौ अथ श्रीनेमिना शस्त्रादिभिरन्योन्ययुतानि | विरुधानि विझायोक्तं हे बंधो अावयोर्बाहुबलपरीदावान्यां कर्तव्या, कृष्णेनापि तत्प्रतिपत्रं. बलभ द्राद्याः सर्वेऽपि साक्षिणस्तस्थुः. अथ प्रथमं श्रीकृष्णेन स्वकीयो बाहुः प्रसारितस्तदा श्रीनेमिना स १०२/ कमलनालवहालितः, ततः श्रीनेमिना निजबाहुः प्रसारितस्तदा कृष्णस्तं वालयितुं लमः परं नो व लितः, तदा कृष्णो हान्यां निजबाहुन्यां तत्र विलमस्तथापि स तं वालयितुं समर्थो ना नृत्, प्रत्युत वृदशाखायां कपिखि स अांदोलनं चकार. अथ कृष्णः सचमत्कारं खेदं प्राप्तः, ततः सर्वेऽपि गृहे समागताः, कृष्णं खिनं ज्ञात्वा बलगणोक्तं हे बंधो त्वं मा विषीद ? एष नेमिस्तु छाविंशतितमस्तीर्थकरो नविष्यति, थत एप नैव राज्यानिलाषुकः. अथैकदा शिवादेवीसमुद्र विजयान्यां कृष्णायोक्तं त्वं कथमपि प्रकारेण विवाहार्थ नेमेः सम्मतिं संपादय ? येनावयोर्मनोवांग सफलीनवेत्. | इतस्तत्र वसंत रायाता, तदा सर्वेऽपि यादवकुमाराः श्रीनेमिप्रनुसहिता वने क्रीमार्थ गतास्तत्र कृ ठणप्रेरिता जांबवतीसत्यामारुक्मिणीप्रमुखा राश्यः श्रीनेमिना सह हास्यविनोदानकुर्वत, बलात्का। रेणापि प्रभोः पाणिग्रहणसम्मतिमविंदंत, तत्कालमेवोग्रसेनपुत्र्या राजीमत्या सह प्रनोर्विवाहो मे For Private and Personal Use Only
SR No.020169
Book TitleDanadikulak Vrutti
Original Sutra AuthorN/A
AuthorDevendrasuri, Labhkushal Gani
PublisherShravak Hiralal Hansraj
Publication Year1917
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy