SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दाना त्वा सप्तम नरकं गतस्ततस्तद्देशाटव्या दंडकारण्यमित्यभिधानं जातं, यत्राद्यापि तृणमात्रमपि न प्ररो पनि हति. ॥ इति श्रीनावनाकुलके स्कंदकसूरिशिष्यकथा ॥ ___गाथा-सिविघ्माणपाए । पूयंती सिंदुवारकुसुमेहिं ॥ नावणं सुरलोए । दुग्गयनारी सु ३४७ हं पत्ता ॥ १४ ॥ व्याख्या-श्रीवर्डमानचरणौ सिंदुवारकुसुमै वेन पूजयंती दुर्गतानारी सुरलोके देवोके सुखं प्राप्ता ॥ १४ ॥ तस्याः कथा चेखें-एकदा श्रीईदवाकुवंशमुक्ताफलोपमः केवलज्ञानविराजमानश्चतुर्दशसहस्रमाधुषत्रिंशत्सहस्रसाध्वीनिश्च परिवृतोऽनेकदारक दैदितपादपद्मः श्री. महावीरप्रर्विहरन सन काकंदीनगर्या समवसृतस्तदा प्रपूजार्थ पुष्पादिपूजोपकरणसहिताननेकजनांस्तत्र गबतो दृष्ट्वैकया जन्मदरिजिण्या स्त्रिया जनैकः पृष्टो यदिमे जनाः क व्रजंतीति, तदा तेन पुरुषेणोक्तं जन्मजरामरणरोगशोकदुःखदारिद्याद्यनेकविधसंसारतापोपशमनकचंदतुल्यं श्रीमहावीरप्रलं पूजयितुमेते जना व्रजति. तत् श्रुत्वाजसन्नसिछिकया तया निजमनसि चिंतितं यदह मपि श्रीवीरप्रभुं पूजयिष्यामीति विचिंत्य साऽरण्यसुलजानि सिंदुवारकुसुमानि गृहीत्वा हर्षप्रफुल्लह | दया निजजीवितं च सफलं मन्यमाना समवसरणसमीपे समागता. तदातिवृछत्वेन दीणे चायुषि For Private and Personal Use Only
SR No.020169
Book TitleDanadikulak Vrutti
Original Sutra AuthorN/A
AuthorDevendrasuri, Labhkushal Gani
PublisherShravak Hiralal Hansraj
Publication Year1917
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy